काशिपुरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काशिपुरी¦ स्त्री काशीदेशे पुरी कर्म्म॰ वा। काश्याम् स्वना-मख्यातपुरीभेदे।
“समेतं पार्थिवं क्षत्रं काशिपुर्य्यां स्वयं-वरे” भा॰ आनु॰

१६

८ अ॰। काशिनगर्य्यादयोऽप्यत्र स्त्री

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काशिपुरी/ काशि--पुरी f. = -नगरMBh. xiii , 7785.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāśinagarī, Kāśipurī  : f.: See Vārāṇasī.


_______________________________
*1st word in right half of page p523_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāśinagarī, Kāśipurī  : f.: See Vārāṇasī.


_______________________________
*1st word in right half of page p523_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काशिपुरी&oldid=444864" इत्यस्माद् प्रतिप्राप्तम्