प्रतीहार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीहारः, पुं, (प्रतिह्रियते अत्रेति । प्रति + हृ + घञ । उपसर्गस्य दीर्घः ।) द्वारः । (प्रतिहर- त्यनेनेति । करणे घञ् ।) द्वारपालः । इत्य- मरः । २ । ८ । ६ ॥ तस्य लक्षणम् । यथा, -- “इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः । अप्रमादी सदा दक्षः प्रतीहारः स उच्यते ॥” इति चाणक्यसंग्रहः ॥ अपि च । मात्स्ये १८९ अध्यायः । “प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः । चित्तग्राहश्च सर्व्वेषां प्रतीहारो विधीयते ॥” सन्धिविशेषः । यथा, हारावली । “मयास्योपकृतं पूर्ब्बमयञ्चोपकरिष्यति । इति यः क्रियते सन्धिः प्रतीहारः स उच्यते ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीहार पुं।

द्वारम्

समानार्थक:द्वा,द्वार,प्रतीहार,निर्यूह

2।2।16।1।3

स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका। तोरणोऽस्त्री बहिर्द्वारम्पुरद्वारं तु गोपुरम्.।

 : गुप्तद्वारम्, पार्श्वद्वारम्, नगरद्वारम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

प्रतीहार पुं।

द्वारपालकः

समानार्थक:प्रतीहार,द्वारपाल,द्वाःस्थ,द्वास्थित,दर्शक,क्षन्त्रृ

2।8।6।1।1

प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः। रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ॥

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीहार¦ m. (रः)
1. A door.
2. A porter, a warder.
3. An agreement for return of assistance, alliance, confederacy. f. (-री) A female door-keeper; (though this word is a feminine in form, is not necessarly so in sense.) E. प्रति severally, mutually, हृ to convey, aff. घञ्; also प्रतिहार |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतीहार/ प्रती--हार m. (in most meanings)= प्रति-हार, See.

प्रतीहार/ प्रती--हार m. a partic. alliance L. ( w.r. for प्रती-कारabove )

प्रतीहार/ प्रती--हार m. N. of a family of kings Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a door-keeper of the king's palace; काल- nemi's arrival is announced to तारक by the door-keeper kneeling and with mouth shut by his hand; फलकम्:F1: M. १५४. 1, 4.फलकम्:/F वीरक for शिव; फलकम्:F2: Ib. १५४. ३८३, ३८६.फलकम्:/F characteristics of; skilled, of good personality, speak- ing agreeably, and not overbearing. फलकम्:F3: Ib. २१५. ११.फलकम्:/F

--of the family of परमेष्ठि. Br. II. १४. ६५; Vi. II. 1. ३६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRATĪHĀRA : A King born of the race of Bharata. Pratīhāra was the son of Parameṣṭhī and the father of Pratihartā. (Chapter 1, Aṃśa 2, Viṣṇu Purāṇa).


_______________________________
*10th word in right half of page 604 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रतीहार&oldid=501932" इत्यस्माद् प्रतिप्राप्तम्