श्रीकान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीकान्तः, पुं, (श्रियाः कान्तः ।) विष्णुः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीकान्त¦ पु॰

६ त॰। विष्णौ शब्दच॰ श्रीनाथश्रीपत्यादयो-ऽप्यत्र। श्रीपतिस्तु मूमिपाले च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीकान्त¦ m. (-न्तः) VISHN4U. E. श्री the goddess, and कान्त husband.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीकान्त/ श्री--कान्त m. " beloved by श्री" , N. of विष्णुL.

श्रीकान्त/ श्री--कान्त m. (with मिश्र)N. of an author Cat.

"https://sa.wiktionary.org/w/index.php?title=श्रीकान्त&oldid=352111" इत्यस्माद् प्रतिप्राप्तम्