सामग्री पर जाएँ

हरिदास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिदास¦ m. (-सः) A worshipper of VISHN4U.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिदास/ हरि--दास m. a slave or worshipper of विष्णुBhP.

हरिदास/ हरि--दास m. N. of various authors etc. Vet. Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--see Uddhava. भा. X. ४७. ५३.
(II)--a वानर chieftain and son of श्वेत. Br. III. 7. १८१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HARIDĀSA : A monkey King, son of Pulaha by Śvetā. (Brahmāṇḍa Purāṇa).


_______________________________
*19th word in left half of page 309 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हरिदास&oldid=506296" इत्यस्माद् प्रतिप्राप्तम्