अजैषीत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Verb

[edit]

अजैषीत् (ájaiṣīt) third-singular indicative (type P, aorist, root जि)

  1. aorist of जि (ji, to conquer)

Conjugation

[edit]
Aorist: अजैषीत् (ájaiṣīt) or अजैः (ájaiḥ) or अजैत् (ájait)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजैषीत् / अजैः¹ / अजैत्¹
ájaiṣīt / ájaiḥ¹ / ájait¹
अजैष्टाम्
ájaiṣṭām
अजैषुः
ájaiṣuḥ
-
-
-
-
-
-
Second अजैषीः / अजैः¹
ájaiṣīḥ / ájaiḥ¹
अजैष्टम्
ájaiṣṭam
अजैष्ट
ájaiṣṭa
-
-
-
-
-
-
First अजैषम्
ájaiṣam
अजैष्व
ájaiṣva
अजैष्म
ájaiṣma
-
-
-
-
-
-
Injunctive
Third जैषीत् / जैः¹
jaíṣīt / jaíḥ¹
जैष्टाम्
jaíṣṭām
जैषुः
jaíṣuḥ
-
-
-
-
-
-
Second जैषीः / जैः¹
jaíṣīḥ / jaíḥ¹
जैष्टम्
jaíṣṭam
जैष्ट
jaíṣṭa
-
-
-
-
-
-
First जैषम्
jaíṣam
जैष्व
jaíṣva
जैष्म
jaíṣma
-
-
-
-
-
-
Subjunctive
Third जेषत् / जेषति
jéṣat / jéṣati
जेषतः
jéṣataḥ
जेषन्
jéṣan
-
-
-
-
-
-
Second जेषः / जेषसि
jéṣaḥ / jéṣasi
जेषथः
jéṣathaḥ
जेषथ
jéṣatha
-
-
-
-
-
-
First जेषाणि
jéṣāṇi
जेषाव
jéṣāva
जेषाम
jéṣāma
-
-
-
-
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic