अतन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Verb

[edit]

अतन् (átan) third-singular indicative (type UP, aorist, root तन्) (Vedic)

  1. aorist of तन् (tan, to stretch)

Conjugation

[edit]
Aorist: अतन् (átan), अतत (átata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतन्
átan
अतन्ताम्
átantām
अत्नन्
átnan
अतत
átata
अत्नाताम्
átnātām
अत्नत
átnata
Second अतन्
átan
अतन्तम्
átantam
अतन्त
átanta
अतथाः
átathāḥ
अत्नाथाम्
átnāthām
अतध्वम्
átadhvam
First अतनम्
átanam
अतन्व
átanva
अतन्म
átanma
अत्नि
átni
अतन्वहि
átanvahi
अतन्महि
átanmahi
Injunctive
Third तन्
tán
तन्ताम्
tántām
त्नन्
tnán
तत
tatá
त्नाताम्
tnā́tām
त्नन्त
tnánta
Second तन्
tán
तन्तम्
tántam
तन्त
tánta
तथाः
tathā́ḥ
त्नाथाम्
tnā́thām
तध्वम्
tadhvám
First तनम्
tánam
तन्व
tánva
तन्म
tánma
त्नि
tní
तन्वहि
tanváhi
तन्महि
tanmáhi
Subjunctive
Third तनत् / तनति
tánat / tánati
तनतः
tánataḥ
तनन् / तनन्ति
tánan / tánanti
तनते / तनातै
tánate / tánātai
तनैते
tánaite
तनन्त
tánanta
Second तनः / तनसि
tánaḥ / tánasi
तनथः
tánathaḥ
तनथ
tánatha
तनसे / तनासै
tánase / tánāsai
तनैथे
tánaithe
तनध्वे / तनाध्वै
tánadhve / tánādhvai
First तनानि
tánāni
तनाव
tánāva
तनाम
tánāma
तनै
tánai
तनावहै
tánāvahai
तनामहे / तनामहै
tánāmahe / tánāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.