जीत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

From Sanskrit जित (jitá, won, acquired, conquer).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /d͡ʒiːt̪/

Noun[edit]

जीत (jītf (Urdu spelling جیت)

  1. victory, win
    Synonyms: जय (jay), विजय (vijay)

Declension[edit]

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Adjective[edit]

जीत (jīta) stem

  1. oppressed
  2. old, customary, of old

Declension[edit]

Masculine a-stem declension of जीत (jītá)
Singular Dual Plural
Nominative जीतः
jītáḥ
जीतौ / जीता¹
jītaú / jītā́¹
जीताः / जीतासः¹
jītā́ḥ / jītā́saḥ¹
Vocative जीत
jī́ta
जीतौ / जीता¹
jī́tau / jī́tā¹
जीताः / जीतासः¹
jī́tāḥ / jī́tāsaḥ¹
Accusative जीतम्
jītám
जीतौ / जीता¹
jītaú / jītā́¹
जीतान्
jītā́n
Instrumental जीतेन
jīténa
जीताभ्याम्
jītā́bhyām
जीतैः / जीतेभिः¹
jītaíḥ / jītébhiḥ¹
Dative जीताय
jītā́ya
जीताभ्याम्
jītā́bhyām
जीतेभ्यः
jītébhyaḥ
Ablative जीतात्
jītā́t
जीताभ्याम्
jītā́bhyām
जीतेभ्यः
jītébhyaḥ
Genitive जीतस्य
jītásya
जीतयोः
jītáyoḥ
जीतानाम्
jītā́nām
Locative जीते
jīté
जीतयोः
jītáyoḥ
जीतेषु
jītéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of जीता (jītā́)
Singular Dual Plural
Nominative जीता
jītā́
जीते
jīté
जीताः
jītā́ḥ
Vocative जीते
jī́te
जीते
jī́te
जीताः
jī́tāḥ
Accusative जीताम्
jītā́m
जीते
jīté
जीताः
jītā́ḥ
Instrumental जीतया / जीता¹
jītáyā / jītā́¹
जीताभ्याम्
jītā́bhyām
जीताभिः
jītā́bhiḥ
Dative जीतायै
jītā́yai
जीताभ्याम्
jītā́bhyām
जीताभ्यः
jītā́bhyaḥ
Ablative जीतायाः / जीतायै²
jītā́yāḥ / jītā́yai²
जीताभ्याम्
jītā́bhyām
जीताभ्यः
jītā́bhyaḥ
Genitive जीतायाः / जीतायै²
jītā́yāḥ / jītā́yai²
जीतयोः
jītáyoḥ
जीतानाम्
jītā́nām
Locative जीतायाम्
jītā́yām
जीतयोः
jītáyoḥ
जीतासु
jītā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जीत (jītá)
Singular Dual Plural
Nominative जीतम्
jītám
जीते
jīté
जीतानि / जीता¹
jītā́ni / jītā́¹
Vocative जीत
jī́ta
जीते
jī́te
जीतानि / जीता¹
jī́tāni / jī́tā¹
Accusative जीतम्
jītám
जीते
jīté
जीतानि / जीता¹
jītā́ni / jītā́¹
Instrumental जीतेन
jīténa
जीताभ्याम्
jītā́bhyām
जीतैः / जीतेभिः¹
jītaíḥ / jītébhiḥ¹
Dative जीताय
jītā́ya
जीताभ्याम्
jītā́bhyām
जीतेभ्यः
jītébhyaḥ
Ablative जीतात्
jītā́t
जीताभ्याम्
jītā́bhyām
जीतेभ्यः
jītébhyaḥ
Genitive जीतस्य
jītásya
जीतयोः
jītáyoḥ
जीतानाम्
jītā́nām
Locative जीते
jīté
जीतयोः
jītáyoḥ
जीतेषु
jītéṣu
Notes
  • ¹Vedic

References[edit]