ज्योतिष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit ज्योतिष (jyotiṣa).

Pronunciation

[edit]
  • (Delhi) IPA(key): /d͡ʒjoː.t̪ɪʂ/, [d͡ʒjoː.t̪ɪʃ]

Noun

[edit]

ज्योतिष (jyotiṣf

  1. astrologer
  2. astrology

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From ज्योतिस् (jyótis, light).

Pronunciation

[edit]

Noun

[edit]

ज्योतिष (jyótiṣa) stemm

  1. an astronomer
  2. the sun
  3. a particular magical formula for exorcising the evil spirits supposed to possess weapons

Declension

[edit]
Masculine a-stem declension of ज्योतिष (jyótiṣa)
Singular Dual Plural
Nominative ज्योतिषः
jyótiṣaḥ
ज्योतिषौ / ज्योतिषा¹
jyótiṣau / jyótiṣā¹
ज्योतिषाः / ज्योतिषासः¹
jyótiṣāḥ / jyótiṣāsaḥ¹
Vocative ज्योतिष
jyótiṣa
ज्योतिषौ / ज्योतिषा¹
jyótiṣau / jyótiṣā¹
ज्योतिषाः / ज्योतिषासः¹
jyótiṣāḥ / jyótiṣāsaḥ¹
Accusative ज्योतिषम्
jyótiṣam
ज्योतिषौ / ज्योतिषा¹
jyótiṣau / jyótiṣā¹
ज्योतिषान्
jyótiṣān
Instrumental ज्योतिषेण
jyótiṣeṇa
ज्योतिषाभ्याम्
jyótiṣābhyām
ज्योतिषैः / ज्योतिषेभिः¹
jyótiṣaiḥ / jyótiṣebhiḥ¹
Dative ज्योतिषाय
jyótiṣāya
ज्योतिषाभ्याम्
jyótiṣābhyām
ज्योतिषेभ्यः
jyótiṣebhyaḥ
Ablative ज्योतिषात्
jyótiṣāt
ज्योतिषाभ्याम्
jyótiṣābhyām
ज्योतिषेभ्यः
jyótiṣebhyaḥ
Genitive ज्योतिषस्य
jyótiṣasya
ज्योतिषयोः
jyótiṣayoḥ
ज्योतिषाणाम्
jyótiṣāṇām
Locative ज्योतिषे
jyótiṣe
ज्योतिषयोः
jyótiṣayoḥ
ज्योतिषेषु
jyótiṣeṣu
Notes
  • ¹Vedic

Noun

[edit]

ज्योतिष (jyótiṣa) stemn

  1. astrology; the science of the movements of the heavenly bodies and divisions of time dependant thereon; short tract for fixing the days and hours of the Vedic sacrifices (one of the 6 kinds of Vedāṅga texts)

Declension

[edit]
Neuter a-stem declension of ज्योतिष (jyótiṣa)
Singular Dual Plural
Nominative ज्योतिषम्
jyótiṣam
ज्योतिषे
jyótiṣe
ज्योतिषाणि / ज्योतिषा¹
jyótiṣāṇi / jyótiṣā¹
Vocative ज्योतिष
jyótiṣa
ज्योतिषे
jyótiṣe
ज्योतिषाणि / ज्योतिषा¹
jyótiṣāṇi / jyótiṣā¹
Accusative ज्योतिषम्
jyótiṣam
ज्योतिषे
jyótiṣe
ज्योतिषाणि / ज्योतिषा¹
jyótiṣāṇi / jyótiṣā¹
Instrumental ज्योतिषेण
jyótiṣeṇa
ज्योतिषाभ्याम्
jyótiṣābhyām
ज्योतिषैः / ज्योतिषेभिः¹
jyótiṣaiḥ / jyótiṣebhiḥ¹
Dative ज्योतिषाय
jyótiṣāya
ज्योतिषाभ्याम्
jyótiṣābhyām
ज्योतिषेभ्यः
jyótiṣebhyaḥ
Ablative ज्योतिषात्
jyótiṣāt
ज्योतिषाभ्याम्
jyótiṣābhyām
ज्योतिषेभ्यः
jyótiṣebhyaḥ
Genitive ज्योतिषस्य
jyótiṣasya
ज्योतिषयोः
jyótiṣayoḥ
ज्योतिषाणाम्
jyótiṣāṇām
Locative ज्योतिषे
jyótiṣe
ज्योतिषयोः
jyótiṣayoḥ
ज्योतिषेषु
jyótiṣeṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Punjabi: ਜੋਤਸ਼ (jotaś)

References

[edit]

Further reading

[edit]
  • Hellwig, Oliver (2010-2024) “jyotiṣa”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.