पादयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From पद् (pad) +‎ -अयति (-ayati).

Pronunciation

[edit]

Verb

[edit]

पादयति (pādayati) third-singular indicative (class 10, type P, causative, root पद्)

  1. to cause to fall

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: पादयितुम् (pādáyitum)
Undeclinable
Infinitive पादयितुम्
pādáyitum
Gerund पादित्वा
pāditvā́
Participles
Masculine/Neuter Gerundive पादयितव्य / पादनीय
pādayitavyà / pādanī́ya
Feminine Gerundive पादयितव्या / पादनीया
pādayitavyā̀ / pādanī́yā
Masculine/Neuter Past Passive Participle पादित
pāditá
Feminine Past Passive Participle पादिता
pāditā́
Masculine/Neuter Past Active Participle पादितवत्
pāditávat
Feminine Past Active Participle पादितवती
pāditávatī
Present: पादयति (pādáyati), पादयते (pādáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पादयति
pādáyati
पादयतः
pādáyataḥ
पादयन्ति
pādáyanti
पादयते
pādáyate
पादयेते
pādáyete
पादयन्ते
pādáyante
Second पादयसि
pādáyasi
पादयथः
pādáyathaḥ
पादयथ
pādáyatha
पादयसे
pādáyase
पादयेथे
pādáyethe
पादयध्वे
pādáyadhve
First पादयामि
pādáyāmi
पादयावः
pādáyāvaḥ
पादयामः / पादयामसि¹
pādáyāmaḥ / pādáyāmasi¹
पादये
pādáye
पादयावहे
pādáyāvahe
पादयामहे
pādáyāmahe
Imperative
Third पादयतु
pādáyatu
पादयताम्
pādáyatām
पादयन्तु
pādáyantu
पादयताम्
pādáyatām
पादयेताम्
pādáyetām
पादयन्ताम्
pādáyantām
Second पादय
pādáya
पादयतम्
pādáyatam
पादयत
pādáyata
पादयस्व
pādáyasva
पादयेथाम्
pādáyethām
पादयध्वम्
pādáyadhvam
First पादयानि
pādáyāni
पादयाव
pādáyāva
पादयाम
pādáyāma
पादयै
pādáyai
पादयावहै
pādáyāvahai
पादयामहै
pādáyāmahai
Optative/Potential
Third पादयेत्
pādáyet
पादयेताम्
pādáyetām
पादयेयुः
pādáyeyuḥ
पादयेत
pādáyeta
पादयेयाताम्
pādáyeyātām
पादयेरन्
pādáyeran
Second पादयेः
pādáyeḥ
पादयेतम्
pādáyetam
पादयेत
pādáyeta
पादयेथाः
pādáyethāḥ
पादयेयाथाम्
pādáyeyāthām
पादयेध्वम्
pādáyedhvam
First पादयेयम्
pādáyeyam
पादयेव
pādáyeva
पादयेम
pādáyema
पादयेय
pādáyeya
पादयेवहि
pādáyevahi
पादयेमहि
pādáyemahi
Subjunctive
Third पादयात् / पादयाति
pādáyāt / pādáyāti
पादयातः
pādáyātaḥ
पादयान्
pādáyān
पादयाते / पादयातै
pādáyāte / pādáyātai
पादयैते
pādáyaite
पादयन्त / पादयान्तै
pādáyanta / pādáyāntai
Second पादयाः / पादयासि
pādáyāḥ / pādáyāsi
पादयाथः
pādáyāthaḥ
पादयाथ
pādáyātha
पादयासे / पादयासै
pādáyāse / pādáyāsai
पादयैथे
pādáyaithe
पादयाध्वै
pādáyādhvai
First पादयानि
pādáyāni
पादयाव
pādáyāva
पादयाम
pādáyāma
पादयै
pādáyai
पादयावहै
pādáyāvahai
पादयामहै
pādáyāmahai
Participles
पादयत्
pādáyat
पादयमान / पादयान²
pādáyamāna / pādayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अपादयत् (ápādayat), अपादयत (ápādayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपादयत्
ápādayat
अपादयताम्
ápādayatām
अपादयन्
ápādayan
अपादयत
ápādayata
अपादयेताम्
ápādayetām
अपादयन्त
ápādayanta
Second अपादयः
ápādayaḥ
अपादयतम्
ápādayatam
अपादयत
ápādayata
अपादयथाः
ápādayathāḥ
अपादयेथाम्
ápādayethām
अपादयध्वम्
ápādayadhvam
First अपादयम्
ápādayam
अपादयाव
ápādayāva
अपादयाम
ápādayāma
अपादये
ápādaye
अपादयावहि
ápādayāvahi
अपादयामहि
ápādayāmahi
Future: पादयिष्यति (pādayiṣyáti), पादयिष्यते (pādayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पादयिष्यति
pādayiṣyáti
पादयिष्यतः
pādayiṣyátaḥ
पादयिष्यन्ति
pādayiṣyánti
पादयिष्यते
pādayiṣyáte
पादयिष्येते
pādayiṣyéte
पादयिष्यन्ते
pādayiṣyánte
Second पादयिष्यसि
pādayiṣyási
पादयिष्यथः
pādayiṣyáthaḥ
पादयिष्यथ
pādayiṣyátha
पादयिष्यसे
pādayiṣyáse
पादयिष्येथे
pādayiṣyéthe
पादयिष्यध्वे
pādayiṣyádhve
First पादयिष्यामि
pādayiṣyā́mi
पादयिष्यावः
pādayiṣyā́vaḥ
पादयिष्यामः / पादयिष्यामसि¹
pādayiṣyā́maḥ / pādayiṣyā́masi¹
पादयिष्ये
pādayiṣyé
पादयिष्यावहे
pādayiṣyā́vahe
पादयिष्यामहे
pādayiṣyā́mahe
Participles
पादयिष्यत्
pādayiṣyát
पादयिष्यमाण
pādayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अपादयिष्यत् (ápādayiṣyat), अपादयिष्यत (ápādayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपादयिष्यत्
ápādayiṣyat
अपादयिष्यताम्
ápādayiṣyatām
अपादयिष्यन्
ápādayiṣyan
अपादयिष्यत
ápādayiṣyata
अपादयिष्येताम्
ápādayiṣyetām
अपादयिष्यन्त
ápādayiṣyanta
Second अपादयिष्यः
ápādayiṣyaḥ
अपादयिष्यतम्
ápādayiṣyatam
अपादयिष्यत
ápādayiṣyata
अपादयिष्यथाः
ápādayiṣyathāḥ
अपादयिष्येथाम्
ápādayiṣyethām
अपादयिष्यध्वम्
ápādayiṣyadhvam
First अपादयिष्यम्
ápādayiṣyam
अपादयिष्याव
ápādayiṣyāva
अपादयिष्याम
ápādayiṣyāma
अपादयिष्ये
ápādayiṣye
अपादयिष्यावहि
ápādayiṣyāvahi
अपादयिष्यामहि
ápādayiṣyāmahi
Benedictive/Precative: पाद्यात् (pādyā́t) or पाद्याः (pādyā́ḥ), पादयिषीष्ट (pādayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third पाद्यात् / पाद्याः¹
pādyā́t / pādyā́ḥ¹
पाद्यास्ताम्
pādyā́stām
पाद्यासुः
pādyā́suḥ
पादयिषीष्ट
pādayiṣīṣṭá
पादयिषीयास्ताम्²
pādayiṣīyā́stām²
पादयिषीरन्
pādayiṣīrán
Second पाद्याः
pādyā́ḥ
पाद्यास्तम्
pādyā́stam
पाद्यास्त
pādyā́sta
पादयिषीष्ठाः
pādayiṣīṣṭhā́ḥ
पादयिषीयास्थाम्²
pādayiṣīyā́sthām²
पादयिषीढ्वम्
pādayiṣīḍhvám
First पाद्यासम्
pādyā́sam
पाद्यास्व
pādyā́sva
पाद्यास्म
pādyā́sma
पादयिषीय
pādayiṣīyá
पादयिषीवहि
pādayiṣīváhi
पादयिषीमहि
pādayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: पादयामास (pādayā́mā́sa) or पादयांचकार (pādayā́ṃcakā́ra), पादयांचक्रे (pādayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पादयामास / पादयांचकार
pādayā́mā́sa / pādayā́ṃcakā́ra
पादयामासतुः / पादयांचक्रतुः
pādayā́māsátuḥ / pādayā́ṃcakrátuḥ
पादयामासुः / पादयांचक्रुः
pādayā́māsúḥ / pādayā́ṃcakrúḥ
पादयांचक्रे
pādayā́ṃcakré
पादयांचक्राते
pādayā́ṃcakrā́te
पादयांचक्रिरे
pādayā́ṃcakriré
Second पादयामासिथ / पादयांचकर्थ
pādayā́mā́sitha / pādayā́ṃcakártha
पादयामासथुः / पादयांचक्रथुः
pādayā́māsáthuḥ / pādayā́ṃcakráthuḥ
पादयामास / पादयांचक्र
pādayā́māsá / pādayā́ṃcakrá
पादयांचकृषे
pādayā́ṃcakṛṣé
पादयांचक्राथे
pādayā́ṃcakrā́the
पादयांचकृध्वे
pādayā́ṃcakṛdhvé
First पादयामास / पादयांचकर
pādayā́mā́sa / pādayā́ṃcakára
पादयामासिव / पादयांचकृव
pādayā́māsivá / pādayā́ṃcakṛvá
पादयामासिम / पादयांचकृम
pādayā́māsimá / pādayā́ṃcakṛmá
पादयांचक्रे
pādayā́ṃcakré
पादयांचकृवहे
pādayā́ṃcakṛváhe
पादयांचकृमहे
pādayā́ṃcakṛmáhe
Participles
पादयामासिवांस् / पादयांचकृवांस्
pādayā́māsivā́ṃs / pādayā́ṃcakṛvā́ṃs
पादयांचक्राण
pādayā́ṃcakrāṇá

Descendants

[edit]
  • Punjabi:
    Gurmukhi script: ਪਾਉਣਾ (pāuṇā)
    Shahmukhi script: پاہݨا (pāhṇā)
  • Sindhi: pāiṇu
    Arabic script: پائِڻُ
    Devanagari script: पाइणु

References

[edit]