प्राचीन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit प्राचीन (prācī́na) (with the sense "old" from Classical Sanskrit).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /pɾɑː.t͡ʃiːn/, [pɾäː.t͡ʃĩːn]

Adjective[edit]

प्राचीन (prācīn) (indeclinable, Urdu spelling پراچین) (formal)

  1. ancient, old
    Synonyms: पुराना (purānā), पुराण (purāṇ), क़दीम (qadīm)
    • 2018, Dr. Nirmal Kumar Patni, जन्मांग संशोधन, संश्लेषण, गूढ़, आध्यात्म ज्योतिष, Titiksha, page 134:
      अति प्राचीन काल मे भारत मे द्रविड़ साम्राज्य था, जिस समय आर्य संस्कृति भारत मे व्याप नही हो सकी थी, उस समय दक्षिण मे द्रविड़ सभ्यता अपने चरम पर थी। द्रविड़ शिवभक्त और लिंगपूजक थे।
      ati prācīn kāl me bhārat me draviṛ sāmrājya thā, jis samay ārya sanskŕti bhārat me vyāp nahī ho sakī thī, us samay dakṣiṇ me draviṛ sabhyatā apne caram par thī. draviṛ śivbhakt aur liṅgpūjak the.
      In very ancient times, in India, there was the Dravidian empire. At the time Aryan culture was not prevalant in India, the Dravidian civilisation was at its peak in the south. The Dravidians were devotees of Śiva and phallus-worshippers.
  2. facing the east, eastward, eastern
    Synonym: पूर्वीय (pūrvīya)

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Etymology 1[edit]

From प्राञ्च् (prāñc) +‎ -ईन (-īna).

Adjective[edit]

प्राचीन (prācī́na) stem

  1. facing the east, eastward, eastern
    1. facing the front (east as the direction in one's front while praying)
      • c. 1700 BCE – 1200 BCE, Ṛgveda 7.7.3:
        प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निरीळितो न होता। आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः॥
        prācīno yajñaḥ sudhitaṃ hi barhiḥ prīṇīte agnirīḷito na hotā. ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ.
        In front is the sacrifice, well-placed is the sacred grass, pleased is Agni; one prayed, thou art like a priest of the call, calling to the two mothers in whom are all desirable things, whence thou art born most young and blissful.
  2. (Classical Sanskrit) old, ancient
Declension[edit]
Masculine a-stem declension of प्राचीन (prācī́na)
Singular Dual Plural
Nominative प्राचीनः
prācī́naḥ
प्राचीनौ / प्राचीना¹
prācī́nau / prācī́nā¹
प्राचीनाः / प्राचीनासः¹
prācī́nāḥ / prācī́nāsaḥ¹
Vocative प्राचीन
prā́cīna
प्राचीनौ / प्राचीना¹
prā́cīnau / prā́cīnā¹
प्राचीनाः / प्राचीनासः¹
prā́cīnāḥ / prā́cīnāsaḥ¹
Accusative प्राचीनम्
prācī́nam
प्राचीनौ / प्राचीना¹
prācī́nau / prācī́nā¹
प्राचीनान्
prācī́nān
Instrumental प्राचीनेन
prācī́nena
प्राचीनाभ्याम्
prācī́nābhyām
प्राचीनैः / प्राचीनेभिः¹
prācī́naiḥ / prācī́nebhiḥ¹
Dative प्राचीनाय
prācī́nāya
प्राचीनाभ्याम्
prācī́nābhyām
प्राचीनेभ्यः
prācī́nebhyaḥ
Ablative प्राचीनात्
prācī́nāt
प्राचीनाभ्याम्
prācī́nābhyām
प्राचीनेभ्यः
prācī́nebhyaḥ
Genitive प्राचीनस्य
prācī́nasya
प्राचीनयोः
prācī́nayoḥ
प्राचीनानाम्
prācī́nānām
Locative प्राचीने
prācī́ne
प्राचीनयोः
prācī́nayoḥ
प्राचीनेषु
prācī́neṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्राचीना (prācī́nā)
Singular Dual Plural
Nominative प्राचीना
prācī́nā
प्राचीने
prācī́ne
प्राचीनाः
prācī́nāḥ
Vocative प्राचीने
prā́cīne
प्राचीने
prā́cīne
प्राचीनाः
prā́cīnāḥ
Accusative प्राचीनाम्
prācī́nām
प्राचीने
prācī́ne
प्राचीनाः
prācī́nāḥ
Instrumental प्राचीनया / प्राचीना¹
prācī́nayā / prācī́nā¹
प्राचीनाभ्याम्
prācī́nābhyām
प्राचीनाभिः
prācī́nābhiḥ
Dative प्राचीनायै
prācī́nāyai
प्राचीनाभ्याम्
prācī́nābhyām
प्राचीनाभ्यः
prācī́nābhyaḥ
Ablative प्राचीनायाः / प्राचीनायै²
prācī́nāyāḥ / prācī́nāyai²
प्राचीनाभ्याम्
prācī́nābhyām
प्राचीनाभ्यः
prācī́nābhyaḥ
Genitive प्राचीनायाः / प्राचीनायै²
prācī́nāyāḥ / prācī́nāyai²
प्राचीनयोः
prācī́nayoḥ
प्राचीनानाम्
prācī́nānām
Locative प्राचीनायाम्
prācī́nāyām
प्राचीनयोः
prācī́nayoḥ
प्राचीनासु
prācī́nāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्राचीन (prācī́na)
Singular Dual Plural
Nominative प्राचीनम्
prācī́nam
प्राचीने
prācī́ne
प्राचीनानि / प्राचीना¹
prācī́nāni / prācī́nā¹
Vocative प्राचीन
prā́cīna
प्राचीने
prā́cīne
प्राचीनानि / प्राचीना¹
prā́cīnāni / prā́cīnā¹
Accusative प्राचीनम्
prācī́nam
प्राचीने
prācī́ne
प्राचीनानि / प्राचीना¹
prācī́nāni / prācī́nā¹
Instrumental प्राचीनेन
prācī́nena
प्राचीनाभ्याम्
prācī́nābhyām
प्राचीनैः / प्राचीनेभिः¹
prācī́naiḥ / prācī́nebhiḥ¹
Dative प्राचीनाय
prācī́nāya
प्राचीनाभ्याम्
prācī́nābhyām
प्राचीनेभ्यः
prācī́nebhyaḥ
Ablative प्राचीनात्
prācī́nāt
प्राचीनाभ्याम्
prācī́nābhyām
प्राचीनेभ्यः
prācī́nebhyaḥ
Genitive प्राचीनस्य
prācī́nasya
प्राचीनयोः
prācī́nayoḥ
प्राचीनानाम्
prācī́nānām
Locative प्राचीने
prācī́ne
प्राचीनयोः
prācī́nayoḥ
प्राचीनेषु
prācī́neṣu
Notes
  • ¹Vedic
Descendants[edit]

Etymology 2[edit]

See the etymology of the corresponding lemma form.

Noun[edit]

प्राचीन (prācīna) stemm or n

  1. (Classical Sanskrit) alternative form of प्राचीर (prācīra, wall, enclosure)
Declension[edit]
Masculine a-stem declension of प्राचीन (prācīna)
Singular Dual Plural
Nominative प्राचीनः
prācīnaḥ
प्राचीनौ / प्राचीना¹
prācīnau / prācīnā¹
प्राचीनाः / प्राचीनासः¹
prācīnāḥ / prācīnāsaḥ¹
Vocative प्राचीन
prācīna
प्राचीनौ / प्राचीना¹
prācīnau / prācīnā¹
प्राचीनाः / प्राचीनासः¹
prācīnāḥ / prācīnāsaḥ¹
Accusative प्राचीनम्
prācīnam
प्राचीनौ / प्राचीना¹
prācīnau / prācīnā¹
प्राचीनान्
prācīnān
Instrumental प्राचीनेन
prācīnena
प्राचीनाभ्याम्
prācīnābhyām
प्राचीनैः / प्राचीनेभिः¹
prācīnaiḥ / prācīnebhiḥ¹
Dative प्राचीनाय
prācīnāya
प्राचीनाभ्याम्
prācīnābhyām
प्राचीनेभ्यः
prācīnebhyaḥ
Ablative प्राचीनात्
prācīnāt
प्राचीनाभ्याम्
prācīnābhyām
प्राचीनेभ्यः
prācīnebhyaḥ
Genitive प्राचीनस्य
prācīnasya
प्राचीनयोः
prācīnayoḥ
प्राचीनानाम्
prācīnānām
Locative प्राचीने
prācīne
प्राचीनयोः
prācīnayoḥ
प्राचीनेषु
prācīneṣu
Notes
  • ¹Vedic
Neuter a-stem declension of प्राचीन (prācīna)
Singular Dual Plural
Nominative प्राचीनम्
prācīnam
प्राचीने
prācīne
प्राचीनानि / प्राचीना¹
prācīnāni / prācīnā¹
Vocative प्राचीन
prācīna
प्राचीने
prācīne
प्राचीनानि / प्राचीना¹
prācīnāni / prācīnā¹
Accusative प्राचीनम्
prācīnam
प्राचीने
prācīne
प्राचीनानि / प्राचीना¹
prācīnāni / prācīnā¹
Instrumental प्राचीनेन
prācīnena
प्राचीनाभ्याम्
prācīnābhyām
प्राचीनैः / प्राचीनेभिः¹
prācīnaiḥ / prācīnebhiḥ¹
Dative प्राचीनाय
prācīnāya
प्राचीनाभ्याम्
prācīnābhyām
प्राचीनेभ्यः
prācīnebhyaḥ
Ablative प्राचीनात्
prācīnāt
प्राचीनाभ्याम्
prācīnābhyām
प्राचीनेभ्यः
prācīnebhyaḥ
Genitive प्राचीनस्य
prācīnasya
प्राचीनयोः
prācīnayoḥ
प्राचीनानाम्
prācīnānām
Locative प्राचीने
prācīne
प्राचीनयोः
prācīnayoḥ
प्राचीनेषु
prācīneṣu
Notes
  • ¹Vedic

Further reading[edit]