योक्त्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *yáwktram (thong), from Proto-Indo-European *yéwg-tro-m, from *yewg- (to yoke) + *-trom (suffix denoting a tool or an instrument for an action). Cognate with Avestan 𐬫𐬀𐬊𐬑𐬆𐬜𐬭𐬀 (yaoxəδra, yoke-strap, thong).

Pronunciation

[edit]

Noun

[edit]

योक्त्र (yóktra) stemn

  1. any instrument for tying or fastening; a rope, thong, halter
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.33.2:
      स त्वं न॑ इन्द्र धियसा॒नो अ॒र्कैर् हरी॑णां वृष॒न् योक्त्र॑म् अश्रेः ।
      या इ॒त्था म॑घव॒न्न् अनु॒ जोषं॒ वक्षो॑ अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ॥
      sá tváṃ na indra dhiyasānó arkaír hárīṇāṃ vṛṣan yóktram aśreḥ.
      yā́ itthā́ maghavann ánu jóṣaṃ vákṣo abhí prā́ryáḥ sakṣi jánān.
      So, made attentive by our hymns, O manly Indra, you fastened the strap of the reins on your horses,
      Which, Maghavan, at your will you drive herr. With these subdue for us the men who hate us.

Declension

[edit]
Neuter a-stem declension of योक्त्र (yóktra)
Singular Dual Plural
Nominative योक्त्रम्
yóktram
योक्त्रे
yóktre
योक्त्राणि / योक्त्रा¹
yóktrāṇi / yóktrā¹
Vocative योक्त्र
yóktra
योक्त्रे
yóktre
योक्त्राणि / योक्त्रा¹
yóktrāṇi / yóktrā¹
Accusative योक्त्रम्
yóktram
योक्त्रे
yóktre
योक्त्राणि / योक्त्रा¹
yóktrāṇi / yóktrā¹
Instrumental योक्त्रेण
yóktreṇa
योक्त्राभ्याम्
yóktrābhyām
योक्त्रैः / योक्त्रेभिः¹
yóktraiḥ / yóktrebhiḥ¹
Dative योक्त्राय
yóktrāya
योक्त्राभ्याम्
yóktrābhyām
योक्त्रेभ्यः
yóktrebhyaḥ
Ablative योक्त्रात्
yóktrāt
योक्त्राभ्याम्
yóktrābhyām
योक्त्रेभ्यः
yóktrebhyaḥ
Genitive योक्त्रस्य
yóktrasya
योक्त्रयोः
yóktrayoḥ
योक्त्राणाम्
yóktrāṇām
Locative योक्त्रे
yóktre
योक्त्रयोः
yóktrayoḥ
योक्त्रेषु
yóktreṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]