राज्ञी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *h₃rḗǵnih₂ (queen). Cognate with Latin regina, Old Irish rígan. Related to राजन् (rā́jan, king).

Pronunciation[edit]

Noun[edit]

राज्ञी (rā́jñī) stemf

  1. queen, princess, the wife of a king
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 15.10:
      राज्ञ्य्असि प्राची दिग्वसवस्ते देवाऽअधिपतयोऽग्निर्हेतीनां प्रतिधर्ता...
      rājñyasi prācī digvasavaste devāʼadhipatayoʼgnirhetīnāṃ pratidhartā...
      Thou art the Queen, O Eastern region. The bright Vasus are thine overlords. Agni is thy protector from hostile weapons.
    • Central Sanskrit University, Adhunik Sanskrit Sahitya Pustakalaya, āryāṇāmāvāsa
      वैदिक-ऐतिह्यानुसारं मनु:, शतरूपा चेति प्रथमौ राज-राज्ञ्यौ
      According to Vedic history, Manu and Śatarūpā were the first king and queen.
  2. name of the western quarter or that which contains the Soul of the Universe (ChUp. ?? III, 15 ,2)
  3. name of the wife of the Sun (Pur.)
  4. deep-coloured or yellowish-red brass (consisting of three parts of copper to one of zinc or tin) (L.)
  5. = राज्य (rājyá)

Declension[edit]

Feminine ī-stem declension of राज्ञी (rā́jñī)
Singular Dual Plural
Nominative राज्ञी
rā́jñī
राज्ञ्यौ / राज्ञी¹
rā́jñyau / rā́jñī¹
राज्ञ्यः / राज्ञीः¹
rā́jñyaḥ / rā́jñīḥ¹
Vocative राज्ञि
rā́jñi
राज्ञ्यौ / राज्ञी¹
rā́jñyau / rā́jñī¹
राज्ञ्यः / राज्ञीः¹
rā́jñyaḥ / rā́jñīḥ¹
Accusative राज्ञीम्
rā́jñīm
राज्ञ्यौ / राज्ञी¹
rā́jñyau / rā́jñī¹
राज्ञीः
rā́jñīḥ
Instrumental राज्ञ्या
rā́jñyā
राज्ञीभ्याम्
rā́jñībhyām
राज्ञीभिः
rā́jñībhiḥ
Dative राज्ञ्यै
rā́jñyai
राज्ञीभ्याम्
rā́jñībhyām
राज्ञीभ्यः
rā́jñībhyaḥ
Ablative राज्ञ्याः / राज्ञ्यै²
rā́jñyāḥ / rā́jñyai²
राज्ञीभ्याम्
rā́jñībhyām
राज्ञीभ्यः
rā́jñībhyaḥ
Genitive राज्ञ्याः / राज्ञ्यै²
rā́jñyāḥ / rā́jñyai²
राज्ञ्योः
rā́jñyoḥ
राज्ञीनाम्
rā́jñīnām
Locative राज्ञ्याम्
rā́jñyām
राज्ञ्योः
rā́jñyoḥ
राज्ञीषु
rā́jñīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

Further reading[edit]