वार्षिक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit वार्षिक (vārṣika), equal to वर्ष (varṣ, year) +‎ -इक (-ik).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɑːɾ.ʂɪk/, [ʋäːɾ.ʃɪk]

Adjective[edit]

वार्षिक (vārṣik) (indeclinable)

  1. annual, yearly (occurring once every year)

Sanskrit[edit]

Pronunciation[edit]

Etymology 1[edit]

From वर्षा (varṣā, rain) +‎ -इक (-ika).

Adjective[edit]

वार्षिक (vārṣika) stem

  1. belonging to the rainy-season, rainy
  2. growing in the rainy season or fit for or suited to it
  3. having water only during the rains (as a river)
  4. versed in calculating the rainy season
Declension[edit]
Masculine a-stem declension of वार्षिक (vārṣika)
Singular Dual Plural
Nominative वार्षिकः
vārṣikaḥ
वार्षिकौ / वार्षिका¹
vārṣikau / vārṣikā¹
वार्षिकाः / वार्षिकासः¹
vārṣikāḥ / vārṣikāsaḥ¹
Vocative वार्षिक
vārṣika
वार्षिकौ / वार्षिका¹
vārṣikau / vārṣikā¹
वार्षिकाः / वार्षिकासः¹
vārṣikāḥ / vārṣikāsaḥ¹
Accusative वार्षिकम्
vārṣikam
वार्षिकौ / वार्षिका¹
vārṣikau / vārṣikā¹
वार्षिकान्
vārṣikān
Instrumental वार्षिकेण
vārṣikeṇa
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकैः / वार्षिकेभिः¹
vārṣikaiḥ / vārṣikebhiḥ¹
Dative वार्षिकाय
vārṣikāya
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Ablative वार्षिकात्
vārṣikāt
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Genitive वार्षिकस्य
vārṣikasya
वार्षिकयोः
vārṣikayoḥ
वार्षिकाणाम्
vārṣikāṇām
Locative वार्षिके
vārṣike
वार्षिकयोः
vārṣikayoḥ
वार्षिकेषु
vārṣikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वार्षिकी (vārṣikī)
Singular Dual Plural
Nominative वार्षिकी
vārṣikī
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिक्यः / वार्षिकीः¹
vārṣikyaḥ / vārṣikīḥ¹
Vocative वार्षिकि
vārṣiki
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिक्यः / वार्षिकीः¹
vārṣikyaḥ / vārṣikīḥ¹
Accusative वार्षिकीम्
vārṣikīm
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिकीः
vārṣikīḥ
Instrumental वार्षिक्या
vārṣikyā
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभिः
vārṣikībhiḥ
Dative वार्षिक्यै
vārṣikyai
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभ्यः
vārṣikībhyaḥ
Ablative वार्षिक्याः / वार्षिक्यै²
vārṣikyāḥ / vārṣikyai²
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभ्यः
vārṣikībhyaḥ
Genitive वार्षिक्याः / वार्षिक्यै²
vārṣikyāḥ / vārṣikyai²
वार्षिक्योः
vārṣikyoḥ
वार्षिकीणाम्
vārṣikīṇām
Locative वार्षिक्याम्
vārṣikyām
वार्षिक्योः
vārṣikyoḥ
वार्षिकीषु
vārṣikīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वार्षिक (vārṣika)
Singular Dual Plural
Nominative वार्षिकम्
vārṣikam
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Vocative वार्षिक
vārṣika
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Accusative वार्षिकम्
vārṣikam
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Instrumental वार्षिकेण
vārṣikeṇa
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकैः / वार्षिकेभिः¹
vārṣikaiḥ / vārṣikebhiḥ¹
Dative वार्षिकाय
vārṣikāya
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Ablative वार्षिकात्
vārṣikāt
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Genitive वार्षिकस्य
vārṣikasya
वार्षिकयोः
vārṣikayoḥ
वार्षिकाणाम्
vārṣikāṇām
Locative वार्षिके
vārṣike
वार्षिकयोः
vārṣikayoḥ
वार्षिकेषु
vārṣikeṣu
Notes
  • ¹Vedic

Etymology 2[edit]

From वर्ष (varṣa, year) +‎ -इक (-ika).

Adjective[edit]

वार्षिक (vārṣika) stem

  1. yearly, annual
  2. a river, the water of which lasts the whole year and does not dry up in the hot season
  3. sufficient or lasting for a year
  4. lasting a certain number of years, being so many years old
Declension[edit]
Masculine a-stem declension of वार्षिक (vārṣika)
Singular Dual Plural
Nominative वार्षिकः
vārṣikaḥ
वार्षिकौ / वार्षिका¹
vārṣikau / vārṣikā¹
वार्षिकाः / वार्षिकासः¹
vārṣikāḥ / vārṣikāsaḥ¹
Vocative वार्षिक
vārṣika
वार्षिकौ / वार्षिका¹
vārṣikau / vārṣikā¹
वार्षिकाः / वार्षिकासः¹
vārṣikāḥ / vārṣikāsaḥ¹
Accusative वार्षिकम्
vārṣikam
वार्षिकौ / वार्षिका¹
vārṣikau / vārṣikā¹
वार्षिकान्
vārṣikān
Instrumental वार्षिकेण
vārṣikeṇa
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकैः / वार्षिकेभिः¹
vārṣikaiḥ / vārṣikebhiḥ¹
Dative वार्षिकाय
vārṣikāya
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Ablative वार्षिकात्
vārṣikāt
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Genitive वार्षिकस्य
vārṣikasya
वार्षिकयोः
vārṣikayoḥ
वार्षिकाणाम्
vārṣikāṇām
Locative वार्षिके
vārṣike
वार्षिकयोः
vārṣikayoḥ
वार्षिकेषु
vārṣikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वार्षिकी (vārṣikī)
Singular Dual Plural
Nominative वार्षिकी
vārṣikī
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिक्यः / वार्षिकीः¹
vārṣikyaḥ / vārṣikīḥ¹
Vocative वार्षिकि
vārṣiki
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिक्यः / वार्षिकीः¹
vārṣikyaḥ / vārṣikīḥ¹
Accusative वार्षिकीम्
vārṣikīm
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिकीः
vārṣikīḥ
Instrumental वार्षिक्या
vārṣikyā
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभिः
vārṣikībhiḥ
Dative वार्षिक्यै
vārṣikyai
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभ्यः
vārṣikībhyaḥ
Ablative वार्षिक्याः / वार्षिक्यै²
vārṣikyāḥ / vārṣikyai²
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभ्यः
vārṣikībhyaḥ
Genitive वार्षिक्याः / वार्षिक्यै²
vārṣikyāḥ / vārṣikyai²
वार्षिक्योः
vārṣikyoḥ
वार्षिकीणाम्
vārṣikīṇām
Locative वार्षिक्याम्
vārṣikyām
वार्षिक्योः
vārṣikyoḥ
वार्षिकीषु
vārṣikīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वार्षिक (vārṣika)
Singular Dual Plural
Nominative वार्षिकम्
vārṣikam
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Vocative वार्षिक
vārṣika
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Accusative वार्षिकम्
vārṣikam
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Instrumental वार्षिकेण
vārṣikeṇa
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकैः / वार्षिकेभिः¹
vārṣikaiḥ / vārṣikebhiḥ¹
Dative वार्षिकाय
vārṣikāya
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Ablative वार्षिकात्
vārṣikāt
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Genitive वार्षिकस्य
vārṣikasya
वार्षिकयोः
vārṣikayoḥ
वार्षिकाणाम्
vārṣikāṇām
Locative वार्षिके
vārṣike
वार्षिकयोः
vārṣikayoḥ
वार्षिकेषु
vārṣikeṣu
Notes
  • ¹Vedic