विद्युल्लता

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From विद्युल् (vidyul, combining form of विद्युत् (vidyut, lightning)) +‎ लता (latā, creeper, vine, liana), with the shape of the lightning being compared to a creeper.

    Pronunciation

    [edit]

    Noun

    [edit]

    विद्युल्लता (vidyullatā) stemf

    1. a "lightning-creeper"; forked lightning

    Declension

    [edit]
    Feminine ā-stem declension of विद्युल्लता (vidyullatā)
    Singular Dual Plural
    Nominative विद्युल्लता
    vidyullatā
    विद्युल्लते
    vidyullate
    विद्युल्लताः
    vidyullatāḥ
    Vocative विद्युल्लते
    vidyullate
    विद्युल्लते
    vidyullate
    विद्युल्लताः
    vidyullatāḥ
    Accusative विद्युल्लताम्
    vidyullatām
    विद्युल्लते
    vidyullate
    विद्युल्लताः
    vidyullatāḥ
    Instrumental विद्युल्लतया / विद्युल्लता¹
    vidyullatayā / vidyullatā¹
    विद्युल्लताभ्याम्
    vidyullatābhyām
    विद्युल्लताभिः
    vidyullatābhiḥ
    Dative विद्युल्लतायै
    vidyullatāyai
    विद्युल्लताभ्याम्
    vidyullatābhyām
    विद्युल्लताभ्यः
    vidyullatābhyaḥ
    Ablative विद्युल्लतायाः / विद्युल्लतायै²
    vidyullatāyāḥ / vidyullatāyai²
    विद्युल्लताभ्याम्
    vidyullatābhyām
    विद्युल्लताभ्यः
    vidyullatābhyaḥ
    Genitive विद्युल्लतायाः / विद्युल्लतायै²
    vidyullatāyāḥ / vidyullatāyai²
    विद्युल्लतयोः
    vidyullatayoḥ
    विद्युल्लतानाम्
    vidyullatānām
    Locative विद्युल्लतायाम्
    vidyullatāyām
    विद्युल्लतयोः
    vidyullatayoḥ
    विद्युल्लतासु
    vidyullatāsu
    Notes
    • ¹Vedic
    • ²Brāhmaṇas

    References

    [edit]