शाकुन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of शकुन (śakuna, bird; omen).

Pronunciation

[edit]

Adjective

[edit]

शाकुन (śākuna) stem

  1. relating to coming from birds
  2. ominous

Declension

[edit]
Masculine a-stem declension of शाकुन (śākuna)
Singular Dual Plural
Nominative शाकुनः
śākunaḥ
शाकुनौ / शाकुना¹
śākunau / śākunā¹
शाकुनाः / शाकुनासः¹
śākunāḥ / śākunāsaḥ¹
Vocative शाकुन
śākuna
शाकुनौ / शाकुना¹
śākunau / śākunā¹
शाकुनाः / शाकुनासः¹
śākunāḥ / śākunāsaḥ¹
Accusative शाकुनम्
śākunam
शाकुनौ / शाकुना¹
śākunau / śākunā¹
शाकुनान्
śākunān
Instrumental शाकुनेन
śākunena
शाकुनाभ्याम्
śākunābhyām
शाकुनैः / शाकुनेभिः¹
śākunaiḥ / śākunebhiḥ¹
Dative शाकुनाय
śākunāya
शाकुनाभ्याम्
śākunābhyām
शाकुनेभ्यः
śākunebhyaḥ
Ablative शाकुनात्
śākunāt
शाकुनाभ्याम्
śākunābhyām
शाकुनेभ्यः
śākunebhyaḥ
Genitive शाकुनस्य
śākunasya
शाकुनयोः
śākunayoḥ
शाकुनानाम्
śākunānām
Locative शाकुने
śākune
शाकुनयोः
śākunayoḥ
शाकुनेषु
śākuneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of शाकुनी (śākunī)
Singular Dual Plural
Nominative शाकुनी
śākunī
शाकुन्यौ / शाकुनी¹
śākunyau / śākunī¹
शाकुन्यः / शाकुनीः¹
śākunyaḥ / śākunīḥ¹
Vocative शाकुनि
śākuni
शाकुन्यौ / शाकुनी¹
śākunyau / śākunī¹
शाकुन्यः / शाकुनीः¹
śākunyaḥ / śākunīḥ¹
Accusative शाकुनीम्
śākunīm
शाकुन्यौ / शाकुनी¹
śākunyau / śākunī¹
शाकुनीः
śākunīḥ
Instrumental शाकुन्या
śākunyā
शाकुनीभ्याम्
śākunībhyām
शाकुनीभिः
śākunībhiḥ
Dative शाकुन्यै
śākunyai
शाकुनीभ्याम्
śākunībhyām
शाकुनीभ्यः
śākunībhyaḥ
Ablative शाकुन्याः / शाकुन्यै²
śākunyāḥ / śākunyai²
शाकुनीभ्याम्
śākunībhyām
शाकुनीभ्यः
śākunībhyaḥ
Genitive शाकुन्याः / शाकुन्यै²
śākunyāḥ / śākunyai²
शाकुन्योः
śākunyoḥ
शाकुनीनाम्
śākunīnām
Locative शाकुन्याम्
śākunyām
शाकुन्योः
śākunyoḥ
शाकुनीषु
śākunīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शाकुन (śākuna)
Singular Dual Plural
Nominative शाकुनम्
śākunam
शाकुने
śākune
शाकुनानि / शाकुना¹
śākunāni / śākunā¹
Vocative शाकुन
śākuna
शाकुने
śākune
शाकुनानि / शाकुना¹
śākunāni / śākunā¹
Accusative शाकुनम्
śākunam
शाकुने
śākune
शाकुनानि / शाकुना¹
śākunāni / śākunā¹
Instrumental शाकुनेन
śākunena
शाकुनाभ्याम्
śākunābhyām
शाकुनैः / शाकुनेभिः¹
śākunaiḥ / śākunebhiḥ¹
Dative शाकुनाय
śākunāya
शाकुनाभ्याम्
śākunābhyām
शाकुनेभ्यः
śākunebhyaḥ
Ablative शाकुनात्
śākunāt
शाकुनाभ्याम्
śākunābhyām
शाकुनेभ्यः
śākunebhyaḥ
Genitive शाकुनस्य
śākunasya
शाकुनयोः
śākunayoḥ
शाकुनानाम्
śākunānām
Locative शाकुने
śākune
शाकुनयोः
śākunayoḥ
शाकुनेषु
śākuneṣu
Notes
  • ¹Vedic

Noun

[edit]

शाकुन (śākuna) stemn

  1. flesh or meat of a bird
    • c. 200 BCE – 200 CE, Manusmṛti 3.268:
      द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।
      औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥
      dvau māsau matsyamāṃsena trīn māsān hāriṇena tu.
      aurabhreṇātha caturaḥ śākunenātha pañca vai.
      [The Pitṛs are satisfied] for two months, with fish-meat; for three months with deer-meat;
      for four months with sheep-meat; for five months with bird-meat.

Declension

[edit]
Neuter a-stem declension of शाकुन (śākuna)
Singular Dual Plural
Nominative शाकुनम्
śākunam
शाकुने
śākune
शाकुनानि / शाकुना¹
śākunāni / śākunā¹
Vocative शाकुन
śākuna
शाकुने
śākune
शाकुनानि / शाकुना¹
śākunāni / śākunā¹
Accusative शाकुनम्
śākunam
शाकुने
śākune
शाकुनानि / शाकुना¹
śākunāni / śākunā¹
Instrumental शाकुनेन
śākunena
शाकुनाभ्याम्
śākunābhyām
शाकुनैः / शाकुनेभिः¹
śākunaiḥ / śākunebhiḥ¹
Dative शाकुनाय
śākunāya
शाकुनाभ्याम्
śākunābhyām
शाकुनेभ्यः
śākunebhyaḥ
Ablative शाकुनात्
śākunāt
शाकुनाभ्याम्
śākunābhyām
शाकुनेभ्यः
śākunebhyaḥ
Genitive शाकुनस्य
śākunasya
शाकुनयोः
śākunayoḥ
शाकुनानाम्
śākunānām
Locative शाकुने
śākune
शाकुनयोः
śākunayoḥ
शाकुनेषु
śākuneṣu
Notes
  • ¹Vedic

References

[edit]