सभ्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit सभ्य (sabhya).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /səbʱ.jᵊ/, [sɐbʱ.jᵊ]

Adjective[edit]

सभ्य (sabhya) (indeclinable)

  1. civilized, well-mannered
  2. polite, courteous

Noun[edit]

सभ्य (sabhyam

  1. gentleman
    Synonyms: सज्जन (sajjan), शरीफ़ (śarīf)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

सभा (sabhā, assembly, council, society) +‎ -य (-ya)

Pronunciation[edit]

Adjective[edit]

सभ्य (sabhya) stem

  1. being in an assembly, meeting room, court
  2. civilized, well-mannered
  3. polite, courteous

Declension[edit]

Masculine a-stem declension of सभ्य (sabhya)
Singular Dual Plural
Nominative सभ्यः
sabhyaḥ
सभ्यौ / सभ्या¹
sabhyau / sabhyā¹
सभ्याः / सभ्यासः¹
sabhyāḥ / sabhyāsaḥ¹
Vocative सभ्य
sabhya
सभ्यौ / सभ्या¹
sabhyau / sabhyā¹
सभ्याः / सभ्यासः¹
sabhyāḥ / sabhyāsaḥ¹
Accusative सभ्यम्
sabhyam
सभ्यौ / सभ्या¹
sabhyau / sabhyā¹
सभ्यान्
sabhyān
Instrumental सभ्येन
sabhyena
सभ्याभ्याम्
sabhyābhyām
सभ्यैः / सभ्येभिः¹
sabhyaiḥ / sabhyebhiḥ¹
Dative सभ्याय
sabhyāya
सभ्याभ्याम्
sabhyābhyām
सभ्येभ्यः
sabhyebhyaḥ
Ablative सभ्यात्
sabhyāt
सभ्याभ्याम्
sabhyābhyām
सभ्येभ्यः
sabhyebhyaḥ
Genitive सभ्यस्य
sabhyasya
सभ्ययोः
sabhyayoḥ
सभ्यानाम्
sabhyānām
Locative सभ्ये
sabhye
सभ्ययोः
sabhyayoḥ
सभ्येषु
sabhyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सभ्या (sabhyā)
Singular Dual Plural
Nominative सभ्या
sabhyā
सभ्ये
sabhye
सभ्याः
sabhyāḥ
Vocative सभ्ये
sabhye
सभ्ये
sabhye
सभ्याः
sabhyāḥ
Accusative सभ्याम्
sabhyām
सभ्ये
sabhye
सभ्याः
sabhyāḥ
Instrumental सभ्यया / सभ्या¹
sabhyayā / sabhyā¹
सभ्याभ्याम्
sabhyābhyām
सभ्याभिः
sabhyābhiḥ
Dative सभ्यायै
sabhyāyai
सभ्याभ्याम्
sabhyābhyām
सभ्याभ्यः
sabhyābhyaḥ
Ablative सभ्यायाः
sabhyāyāḥ
सभ्याभ्याम्
sabhyābhyām
सभ्याभ्यः
sabhyābhyaḥ
Genitive सभ्यायाः
sabhyāyāḥ
सभ्ययोः
sabhyayoḥ
सभ्यानाम्
sabhyānām
Locative सभ्यायाम्
sabhyāyām
सभ्ययोः
sabhyayoḥ
सभ्यासु
sabhyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सभ्य (sabhya)
Singular Dual Plural
Nominative सभ्यम्
sabhyam
सभ्ये
sabhye
सभ्यानि / सभ्या¹
sabhyāni / sabhyā¹
Vocative सभ्य
sabhya
सभ्ये
sabhye
सभ्यानि / सभ्या¹
sabhyāni / sabhyā¹
Accusative सभ्यम्
sabhyam
सभ्ये
sabhye
सभ्यानि / सभ्या¹
sabhyāni / sabhyā¹
Instrumental सभ्येन
sabhyena
सभ्याभ्याम्
sabhyābhyām
सभ्यैः / सभ्येभिः¹
sabhyaiḥ / sabhyebhiḥ¹
Dative सभ्याय
sabhyāya
सभ्याभ्याम्
sabhyābhyām
सभ्येभ्यः
sabhyebhyaḥ
Ablative सभ्यात्
sabhyāt
सभ्याभ्याम्
sabhyābhyām
सभ्येभ्यः
sabhyebhyaḥ
Genitive सभ्यस्य
sabhyasya
सभ्ययोः
sabhyayoḥ
सभ्यानाम्
sabhyānām
Locative सभ्ये
sabhye
सभ्ययोः
sabhyayoḥ
सभ्येषु
sabhyeṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

  • Punjabi: ਸੱਭਿ (sabbhi) (learned)

Noun[edit]

सभ्य (sabhya) stemm

  1. an assistant at an assembly or council, esp. an assessor, judge
  2. the keeper of a gambling house
  3. a person of honorable parentage

Declension[edit]

Masculine a-stem declension of सभ्य (sabhya)
Singular Dual Plural
Nominative सभ्यः
sabhyaḥ
सभ्यौ / सभ्या¹
sabhyau / sabhyā¹
सभ्याः / सभ्यासः¹
sabhyāḥ / sabhyāsaḥ¹
Vocative सभ्य
sabhya
सभ्यौ / सभ्या¹
sabhyau / sabhyā¹
सभ्याः / सभ्यासः¹
sabhyāḥ / sabhyāsaḥ¹
Accusative सभ्यम्
sabhyam
सभ्यौ / सभ्या¹
sabhyau / sabhyā¹
सभ्यान्
sabhyān
Instrumental सभ्येन
sabhyena
सभ्याभ्याम्
sabhyābhyām
सभ्यैः / सभ्येभिः¹
sabhyaiḥ / sabhyebhiḥ¹
Dative सभ्याय
sabhyāya
सभ्याभ्याम्
sabhyābhyām
सभ्येभ्यः
sabhyebhyaḥ
Ablative सभ्यात्
sabhyāt
सभ्याभ्याम्
sabhyābhyām
सभ्येभ्यः
sabhyebhyaḥ
Genitive सभ्यस्य
sabhyasya
सभ्ययोः
sabhyayoḥ
सभ्यानाम्
sabhyānām
Locative सभ्ये
sabhye
सभ्ययोः
sabhyayoḥ
सभ्येषु
sabhyeṣu
Notes
  • ¹Vedic

References[edit]