सारयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

Inherited from Proto-Indo-Aryan *sāráyati, from Proto-Indo-Iranian *sāráyati, from Proto-Indo-European *sol-éye-ti, from the root *sel- (jump, spring).

Pronunciation

[edit]

Verb

[edit]

सारयति (sārayati) third-singular indicative (causative, root सृ)

  1. causes to run
  2. sets in motion, strikes (a lute)
  3. removes, pushes aside (a braid of hair)
  4. puts in array, arranges
    द्यूतं सारयति
    dyūtaṃ sārayati
    arranges the men on a chess-board
    • Pañcad
  5. makes visible, shows, manifests
  6. nourishes, fosters

Conjugation

[edit]
Present: सारयति (sāráyati), सारयते (sāráyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third सारयति
sāráyati
सारयतः
sāráyataḥ
सारयन्ति
sāráyanti
सारयते
sāráyate
सारयेते
sāráyete
सारयन्ते
sāráyante
Second सारयसि
sāráyasi
सारयथः
sāráyathaḥ
सारयथ
sāráyatha
सारयसे
sāráyase
सारयेथे
sāráyethe
सारयध्वे
sāráyadhve
First सारयामि
sāráyāmi
सारयावः
sāráyāvaḥ
सारयामः / सारयामसि¹
sāráyāmaḥ / sāráyāmasi¹
सारये
sāráye
सारयावहे
sāráyāvahe
सारयामहे
sāráyāmahe
Imperative
Third सारयतु
sāráyatu
सारयताम्
sāráyatām
सारयन्तु
sāráyantu
सारयताम्
sāráyatām
सारयेताम्
sāráyetām
सारयन्ताम्
sāráyantām
Second सारय
sāráya
सारयतम्
sāráyatam
सारयत
sāráyata
सारयस्व
sāráyasva
सारयेथाम्
sāráyethām
सारयध्वम्
sāráyadhvam
First सारयाणि
sāráyāṇi
सारयाव
sāráyāva
सारयाम
sāráyāma
सारयै
sāráyai
सारयावहै
sāráyāvahai
सारयामहै
sāráyāmahai
Optative/Potential
Third सारयेत्
sāráyet
सारयेताम्
sāráyetām
सारयेयुः
sāráyeyuḥ
सारयेत
sāráyeta
सारयेयाताम्
sāráyeyātām
सारयेरन्
sāráyeran
Second सारयेः
sāráyeḥ
सारयेतम्
sāráyetam
सारयेत
sāráyeta
सारयेथाः
sāráyethāḥ
सारयेयाथाम्
sāráyeyāthām
सारयेध्वम्
sāráyedhvam
First सारयेयम्
sāráyeyam
सारयेव
sāráyeva
सारयेम
sāráyema
सारयेय
sāráyeya
सारयेवहि
sāráyevahi
सारयेमहि
sāráyemahi
Subjunctive
Third सारयात् / सारयाति
sāráyāt / sāráyāti
सारयातः
sāráyātaḥ
सारयान्
sāráyān
सारयाते / सारयातै
sāráyāte / sāráyātai
सारयैते
sāráyaite
सारयन्त / सारयान्तै
sāráyanta / sāráyāntai
Second सारयाः / सारयासि
sāráyāḥ / sāráyāsi
सारयाथः
sāráyāthaḥ
सारयाथ
sāráyātha
सारयासे / सारयासै
sāráyāse / sāráyāsai
सारयैथे
sāráyaithe
सारयाध्वै
sāráyādhvai
First सारयाणि
sāráyāṇi
सारयाव
sāráyāva
सारयाम
sāráyāma
सारयै
sāráyai
सारयावहै
sāráyāvahai
सारयामहै
sāráyāmahai
Participles
सारयत्
sāráyat
सारयमाण / सारयाण²
sāráyamāṇa / sārayāṇa²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: असारयत् (ásārayat), असारयत (ásārayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third असारयत्
ásārayat
असारयताम्
ásārayatām
असारयन्
ásārayan
असारयत
ásārayata
असारयेताम्
ásārayetām
असारयन्त
ásārayanta
Second असारयः
ásārayaḥ
असारयतम्
ásārayatam
असारयत
ásārayata
असारयथाः
ásārayathāḥ
असारयेथाम्
ásārayethām
असारयध्वम्
ásārayadhvam
First असारयम्
ásārayam
असारयाव
ásārayāva
असारयाम
ásārayāma
असारये
ásāraye
असारयावहि
ásārayāvahi
असारयामहि
ásārayāmahi

Descendants

[edit]

References

[edit]