अहासीत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Inherited from Proto-Indo-Aryan *HáźʰāHst, from Proto-Indo-Iranian *Háȷ́ʰāHst, from Proto-Indo-European *ǵʰḗh₁-s-t

Verb[edit]

अहासीत् (ahāsīt) third-singular present indicative (root हा, aorist)

  1. aorist of हा ()

Conjugation[edit]

Aorist: अहासीत् (áhāsīt) or अहाः (áhāḥ), अहास्त (áhāsta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अहासीत् / अहाः¹
áhāsīt / áhāḥ¹
अहास्ताम्
áhāstām
अहासुः
áhāsuḥ
अहास्त
áhāsta
अहासाताम्
áhāsātām
अहासत
áhāsata
Second अहासीः / अहाः¹
áhāsīḥ / áhāḥ¹
अहास्तम्
áhāstam
अहास्त
áhāsta
अहास्थाः
áhāsthāḥ
अहासाथाम्
áhāsāthām
अहाध्वम्
áhādhvam
First अहासम्
áhāsam
अहास्व
áhāsva
अहास्म
áhāsma
अहासि
áhāsi
अहास्वहि
áhāsvahi
अहास्महि
áhāsmahi
Notes
  • ¹Vedic