जोष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *ȷ́áwšas (pleasure, liking), from Proto-Indo-European *ǵéws-o-s. Cognate with Avestan 𐬰𐬀𐬊𐬱𐬀 (zaoša, liking), Parthian 𐫉𐫇𐫢 (zwš).

Pronunciation[edit]

Noun[edit]

जोष (jóṣa) stemm

  1. satisfaction, approval, pleasure
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.64.5:
      सा व॑ह॒ योक्षभि॒र् अवा॒तोषो॒ वरं॒ वह॑सि॒ जोष॒म् अनु॑ ।
      sā́ vaha yókṣábhir ávātóṣo váraṃ váhasi jóṣam ánu.
      O Dawn, bring me wealth: untroubled, with thine oxen thou bearest riches at thy will and pleasure.

Declension[edit]

Masculine a-stem declension of जोष (jóṣa)
Singular Dual Plural
Nominative जोषः
jóṣaḥ
जोषौ / जोषा¹
jóṣau / jóṣā¹
जोषाः / जोषासः¹
jóṣāḥ / jóṣāsaḥ¹
Vocative जोष
jóṣa
जोषौ / जोषा¹
jóṣau / jóṣā¹
जोषाः / जोषासः¹
jóṣāḥ / jóṣāsaḥ¹
Accusative जोषम्
jóṣam
जोषौ / जोषा¹
jóṣau / jóṣā¹
जोषान्
jóṣān
Instrumental जोषेण
jóṣeṇa
जोषाभ्याम्
jóṣābhyām
जोषैः / जोषेभिः¹
jóṣaiḥ / jóṣebhiḥ¹
Dative जोषाय
jóṣāya
जोषाभ्याम्
jóṣābhyām
जोषेभ्यः
jóṣebhyaḥ
Ablative जोषात्
jóṣāt
जोषाभ्याम्
jóṣābhyām
जोषेभ्यः
jóṣebhyaḥ
Genitive जोषस्य
jóṣasya
जोषयोः
jóṣayoḥ
जोषाणाम्
jóṣāṇām
Locative जोषे
jóṣe
जोषयोः
jóṣayoḥ
जोषेषु
jóṣeṣu
Notes
  • ¹Vedic

Derived terms[edit]