अकार्षीत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Pronunciation[edit]

Verb[edit]

अकार्षीत् (ákārṣīt) third-singular present indicative (root कृ, aorist)

  1. aorist of कृ (kṛ)

Conjugation[edit]

Aorist: अकार्षीत् (ákārṣīt) or अकाः (ákāḥ), अकृष्ट (ákṛṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकार्षीत् / अकाः¹
ákārṣīt / ákāḥ¹
अकार्ष्टाम्
ákārṣṭām
अकार्षुः
ákārṣuḥ
अकृष्ट
ákṛṣṭa
अकृषाताम्
ákṛṣātām
अकृषत
ákṛṣata
Second अकार्षीः / अकाः¹
ákārṣīḥ / ákāḥ¹
अकार्ष्टम्
ákārṣṭam
अकार्ष्ट
ákārṣṭa
अकृष्ठाः
ákṛṣṭhāḥ
अकृषाथाम्
ákṛṣāthām
अकृढ्वम्
ákṛḍhvam
First अकार्षम्
ákārṣam
अकार्ष्व
ákārṣva
अकार्ष्म
ákārṣma
अकृषि
ákṛṣi
अकृष्वहि
ákṛṣvahi
अकृष्महि
ákṛṣmahi
Notes
  • ¹Vedic