अनुष्टुभ्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Traditionally explained as अनु- (anu-, after) +‎ स्तुभ् (stubh, to praise; to utter a joyful sound, root), literally following in praise, referring to the way it follows the three-pāda (8-syllable unit) गायत्री (gāyatrī) with its four pādas.

Pronunciation[edit]

Noun[edit]

अनुष्टुभ् (anuṣṭúbh) stemf

  1. (prosody) the Anuṣṭubh (a category of poetic measures characterised by 32-syllable verses)

Declension[edit]

Feminine root-stem declension of अनुष्टुभ् (anuṣṭúbh)
Singular Dual Plural
Nominative अनुष्टुप् / अनुष्टुक्
anuṣṭúp / anuṣṭúk
अनुष्टुभौ / अनुष्टुभा¹
anuṣṭúbhau / anuṣṭúbhā¹
अनुष्टुभः
anuṣṭúbhaḥ
Vocative अनुष्टुप्
ánuṣṭup
अनुष्टुभौ / अनुष्टुभा¹
ánuṣṭubhau / ánuṣṭubhā¹
अनुष्टुभः
ánuṣṭubhaḥ
Accusative अनुष्टुभम्
anuṣṭúbham
अनुष्टुभौ / अनुष्टुभा¹
anuṣṭúbhau / anuṣṭúbhā¹
अनुष्टुभः
anuṣṭúbhaḥ
Instrumental अनुष्टुभा
anuṣṭúbhā
अनुष्टुब्भ्याम् / अनुष्टुग्भ्याम्
anuṣṭúbbhyām / anuṣṭúgbhyām
अनुष्टुब्भिः
anuṣṭúbbhiḥ
Dative अनुष्टुभे
anuṣṭúbhe
अनुष्टुब्भ्याम् / अनुष्टुग्भ्याम्
anuṣṭúbbhyām / anuṣṭúgbhyām
अनुष्टुब्भ्यः
anuṣṭúbbhyaḥ
Ablative अनुष्टुभः
anuṣṭúbhaḥ
अनुष्टुब्भ्याम् / अनुष्टुग्भ्याम्
anuṣṭúbbhyām / anuṣṭúgbhyām
अनुष्टुब्भ्यः
anuṣṭúbbhyaḥ
Genitive अनुष्टुभः
anuṣṭúbhaḥ
अनुष्टुभोः
anuṣṭúbhoḥ
अनुष्टुभाम्
anuṣṭúbhām
Locative अनुष्टुभि
anuṣṭúbhi
अनुष्टुभोः
anuṣṭúbhoḥ
अनुष्टुप्सु
anuṣṭúpsu
Notes
  • ¹Vedic

References[edit]