अवराह

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Prakrit[edit]

Noun[edit]

अवराह (avarāham

  1. Devanagari script form of 𑀅𑀯𑀭𑀸𑀳

Declension[edit]

Maharastri declension of अवराह (masculine)
singular plural
Nominative अवराहो (avarāho) अवराहा (avarāhā)
Accusative अवराहं (avarāhaṃ) अवराहे (avarāhe) or अवराहा (avarāhā)
Instrumental अवराहेण (avarāheṇa) or अवराहेणं (avarāheṇaṃ) अवराहेहि (avarāhehi) or अवराहेहिं (avarāhehiṃ)
Dative अवराहाअ (avarāhāa)
Ablative अवराहाओ (avarāhāo) or अवराहाउ (avarāhāu) or अवराहा (avarāhā) or अवराहाहि (avarāhāhi) or अवराहाहिंतो (avarāhāhiṃto)
Genitive अवराहस्स (avarāhassa) अवराहाण (avarāhāṇa) or अवराहाणं (avarāhāṇaṃ)
Locative अवराहम्मि (avarāhammi) or अवराहे (avarāhe) अवराहेसु (avarāhesu) or अवराहेसुं (avarāhesuṃ)
Vocative अवराह (avarāha) or अवराहा (avarāhā) अवराहा (avarāhā)