आघाय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Prakrit[edit]

Noun[edit]

आघाय (āghāyam

  1. Devanagari script form of 𑀆𑀖𑀸𑀬

Adjective[edit]

आघाय (āghāya)

  1. Devanagari script form of 𑀆𑀖𑀸𑀬

Declension[edit]

Maharastri declension of आघाय (masculine)
singular plural
Nominative आघायो (āghāyo) आघाया (āghāyā)
Accusative आघायं (āghāyaṃ) आघाये (āghāye) or आघाया (āghāyā)
Instrumental आघायेण (āghāyeṇa) or आघायेणं (āghāyeṇaṃ) आघायेहि (āghāyehi) or आघायेहिं (āghāyehiṃ)
Dative आघायाअ (āghāyāa)
Ablative आघायाओ (āghāyāo) or आघायाउ (āghāyāu) or आघाया (āghāyā) or आघायाहि (āghāyāhi) or आघायाहिंतो (āghāyāhiṃto)
Genitive आघायस्स (āghāyassa) आघायाण (āghāyāṇa) or आघायाणं (āghāyāṇaṃ)
Locative आघायम्मि (āghāyammi) or आघाये (āghāye) आघायेसु (āghāyesu) or आघायेसुं (āghāyesuṃ)
Vocative आघाय (āghāya) or आघाया (āghāyā) आघाया (āghāyā)
Maharastri declension of आघाया (feminine)
singular plural
Nominative आघाया (āghāyā) आघायाओ (āghāyāo) or आघायाउ (āghāyāu) or आघाया (āghāyā)
Accusative आघायं (āghāyaṃ) आघायाओ (āghāyāo) or आघायाउ (āghāyāu) or आघाया (āghāyā)
Instrumental आघायाए (āghāyāe) or आघायाइ (āghāyāi) or आघायाअ (āghāyāa) आघायाहि (āghāyāhi) or आघायाहिं (āghāyāhiṃ)
Dative
Ablative आघायाओ (āghāyāo) or आघायाउ (āghāyāu) आघायाहिंतो (āghāyāhiṃto)
Genitive आघायाए (āghāyāe) or आघायाइ (āghāyāi) or आघायाअ (āghāyāa) आघायाण (āghāyāṇa) or आघायाणं (āghāyāṇaṃ)
Locative आघायाए (āghāyāe) or आघायाइ (āghāyāi) or आघायाअ (āghāyāa) आघायासु (āghāyāsu) or आघायासुं (āghāyāsuṃ)
Vocative आघाये (āghāye) or आघाया (āghāyā) आघायाओ (āghāyāo) or आघायाउ (āghāyāu) or आघाया (āghāyā)
Maharastri declension of आघाय (neuter)
singular plural
Nominative आघायं (āghāyaṃ) आघायाइं (āghāyāiṃ) or आघायाइ (āghāyāi)
Accusative आघायं (āghāyaṃ) आघायाइं (āghāyāiṃ) or आघायाइ (āghāyāi)
Instrumental आघायेण (āghāyeṇa) or आघायेणं (āghāyeṇaṃ) आघायेहि (āghāyehi) or आघायेहिं (āghāyehiṃ)
Dative आघायाअ (āghāyāa)
Ablative आघायाओ (āghāyāo) or आघायाउ (āghāyāu) or आघाया (āghāyā) or आघायाहि (āghāyāhi) or आघायाहिंतो (āghāyāhiṃto)
Genitive आघायस्स (āghāyassa) आघायाण (āghāyāṇa) or आघायाणं (āghāyāṇaṃ)
Locative आघायम्मि (āghāyammi) or आघाये (āghāye) आघायेसु (āghāyesu) or आघायेसुं (āghāyesuṃ)
Vocative आघाय (āghāya) or आघाया (āghāyā) आघायाइं (āghāyāiṃ) or आघायाइ (āghāyāi)