कठिनता

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit कठिनता (kaṭhinatā). By surface analysis, कठिन (kaṭhin) +‎ -ता (-tā).

Pronunciation[edit]

  • (Delhi) IPA(key): /kə.ʈʰɪn.t̪ɑː/, [kɐ.ʈʰɪ̃n̪.t̪äː]

Noun[edit]

कठिनता (kaṭhintāf

  1. difficulty

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From कठिन (kaṭhina) +‎ -ता (-tā).

Pronunciation[edit]

Noun[edit]

कठिनता (kaṭhinatā) stemf

  1. hardness, firmness, harshness, severity
  2. difficulty, obscurity

Declension[edit]

Feminine ā-stem declension of कठिनता (kaṭhinatā)
Singular Dual Plural
Nominative कठिनता
kaṭhinatā
कठिनते
kaṭhinate
कठिनताः
kaṭhinatāḥ
Vocative कठिनते
kaṭhinate
कठिनते
kaṭhinate
कठिनताः
kaṭhinatāḥ
Accusative कठिनताम्
kaṭhinatām
कठिनते
kaṭhinate
कठिनताः
kaṭhinatāḥ
Instrumental कठिनतया / कठिनता¹
kaṭhinatayā / kaṭhinatā¹
कठिनताभ्याम्
kaṭhinatābhyām
कठिनताभिः
kaṭhinatābhiḥ
Dative कठिनतायै
kaṭhinatāyai
कठिनताभ्याम्
kaṭhinatābhyām
कठिनताभ्यः
kaṭhinatābhyaḥ
Ablative कठिनतायाः / कठिनतायै²
kaṭhinatāyāḥ / kaṭhinatāyai²
कठिनताभ्याम्
kaṭhinatābhyām
कठिनताभ्यः
kaṭhinatābhyaḥ
Genitive कठिनतायाः / कठिनतायै²
kaṭhinatāyāḥ / kaṭhinatāyai²
कठिनतयोः
kaṭhinatayoḥ
कठिनतानाम्
kaṭhinatānām
Locative कठिनतायाम्
kaṭhinatāyām
कठिनतयोः
kaṭhinatayoḥ
कठिनतासु
kaṭhinatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Synonyms[edit]

References[edit]