गोपानसी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali

[edit]

Alternative forms

[edit]

Noun

[edit]

गोपानसी f

  1. Devanagari script form of gopānasī (rafter)
    • 2006, The Fourth Book in the Suttanta-Pitaka: Majjhimanikāya (I)[1], page 192:
      සෙය්‍යථාපි නාම ජරසාලාය ගොපානසියො ඔලුග‍්ගවිලුග‍්ගා භවන‍්ති, එවමෙවස‍්සු මෙ ඵාසුළියො ඔලුග‍්ගවිලුග‍්ගා භවන‍්ති තායෙවප‍්පාහාරතාය.
      Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya.
      Truly, just as in a decrepit outhouse the rafters are crumbling, my ribs were just that way, they were crumbling from just this fasting.

Declension

[edit]

Sanskrit

[edit]

Alternative forms

[edit]

Noun

[edit]

गोपानसी (gopānasī) stemf

  1. rafter (the wood or bamboo frame-work of a thatch)

Declension

[edit]
Feminine ī-stem declension of गोपानसी (gopānasī)
Singular Dual Plural
Nominative गोपानसी
gopānasī
गोपानस्यौ / गोपानसी¹
gopānasyau / gopānasī¹
गोपानस्यः / गोपानसीः¹
gopānasyaḥ / gopānasīḥ¹
Vocative गोपानसि
gopānasi
गोपानस्यौ / गोपानसी¹
gopānasyau / gopānasī¹
गोपानस्यः / गोपानसीः¹
gopānasyaḥ / gopānasīḥ¹
Accusative गोपानसीम्
gopānasīm
गोपानस्यौ / गोपानसी¹
gopānasyau / gopānasī¹
गोपानसीः
gopānasīḥ
Instrumental गोपानस्या
gopānasyā
गोपानसीभ्याम्
gopānasībhyām
गोपानसीभिः
gopānasībhiḥ
Dative गोपानस्यै
gopānasyai
गोपानसीभ्याम्
gopānasībhyām
गोपानसीभ्यः
gopānasībhyaḥ
Ablative गोपानस्याः / गोपानस्यै²
gopānasyāḥ / gopānasyai²
गोपानसीभ्याम्
gopānasībhyām
गोपानसीभ्यः
gopānasībhyaḥ
Genitive गोपानस्याः / गोपानस्यै²
gopānasyāḥ / gopānasyai²
गोपानस्योः
gopānasyoḥ
गोपानसीनाम्
gopānasīnām
Locative गोपानस्याम्
gopānasyām
गोपानस्योः
gopānasyoḥ
गोपानसीषु
gopānasīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas