जाह्नवी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Proper noun[edit]

जाह्नवी (jāhnavī) stemf

  1. a name of Ganges.

Declension[edit]

Feminine ī-stem declension of जाह्नवी (jāhnavī)
Singular Dual Plural
Nominative जाह्नवी
jāhnavī
जाह्नव्यौ / जाह्नवी¹
jāhnavyau / jāhnavī¹
जाह्नव्यः / जाह्नवीः¹
jāhnavyaḥ / jāhnavīḥ¹
Vocative जाह्नवि
jāhnavi
जाह्नव्यौ / जाह्नवी¹
jāhnavyau / jāhnavī¹
जाह्नव्यः / जाह्नवीः¹
jāhnavyaḥ / jāhnavīḥ¹
Accusative जाह्नवीम्
jāhnavīm
जाह्नव्यौ / जाह्नवी¹
jāhnavyau / jāhnavī¹
जाह्नवीः
jāhnavīḥ
Instrumental जाह्नव्या
jāhnavyā
जाह्नवीभ्याम्
jāhnavībhyām
जाह्नवीभिः
jāhnavībhiḥ
Dative जाह्नव्यै
jāhnavyai
जाह्नवीभ्याम्
jāhnavībhyām
जाह्नवीभ्यः
jāhnavībhyaḥ
Ablative जाह्नव्याः / जाह्नव्यै²
jāhnavyāḥ / jāhnavyai²
जाह्नवीभ्याम्
jāhnavībhyām
जाह्नवीभ्यः
jāhnavībhyaḥ
Genitive जाह्नव्याः / जाह्नव्यै²
jāhnavyāḥ / jāhnavyai²
जाह्नव्योः
jāhnavyoḥ
जाह्नवीनाम्
jāhnavīnām
Locative जाह्नव्याम्
jāhnavyām
जाह्नव्योः
jāhnavyoḥ
जाह्नवीषु
jāhnavīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas