जीवित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit जीवित (jīvita).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /d͡ʒiː.ʋɪt̪/

Adjective[edit]

जीवित (jīvit) (indeclinable, Urdu spelling جيوت)

  1. alive, living
    Synonyms: सजीव (sajīv), ज़िंदा (zindā)
    Antonyms: मृत (mŕt), मरा (marā), मुर्दा (murdā), मुआ (muā)
    कुत्ता अभी भी जीवित है।kuttā abhī bhī jīvit hai.The dog is still alive.

Further reading[edit]

  • Bahri, Hardev (1989) “जीवित”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.

Pali[edit]

Alternative forms[edit]

Noun[edit]

जीवित n

  1. Devanagari script form of jīvita

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian (compare Avestan 𐬔𐬀𐬌𐬌𐬊 (gaiio, life) (accusative 𐬘𐬌𐬌𐬁𐬙𐬎𐬨 (jiiātum)), probably from a derivative of Proto-Indo-European *gʷih₃wo-teh₂ (compare Old Church Slavonic животъ (životŭ, life), Lithuanian gyvatà (life), Ancient Greek βίοτος (bíotos), Latin vīta, Old Irish bethu, Irish beatha, Welsh bywyd (life)), ultimately from *gʷeih₃w- (to live), compare *gʷeyh₃- (alive).

Pronunciation[edit]

Adjective[edit]

जीवित (jīvitá) stem

  1. living
  2. lived through (a period of time)
  3. enlivened, animated

Declension[edit]

Masculine a-stem declension of जीवित (jīvitá)
Singular Dual Plural
Nominative जीवितः
jīvitáḥ
जीवितौ / जीविता¹
jīvitaú / jīvitā́¹
जीविताः / जीवितासः¹
jīvitā́ḥ / jīvitā́saḥ¹
Vocative जीवित
jī́vita
जीवितौ / जीविता¹
jī́vitau / jī́vitā¹
जीविताः / जीवितासः¹
jī́vitāḥ / jī́vitāsaḥ¹
Accusative जीवितम्
jīvitám
जीवितौ / जीविता¹
jīvitaú / jīvitā́¹
जीवितान्
jīvitā́n
Instrumental जीवितेन
jīviténa
जीविताभ्याम्
jīvitā́bhyām
जीवितैः / जीवितेभिः¹
jīvitaíḥ / jīvitébhiḥ¹
Dative जीविताय
jīvitā́ya
जीविताभ्याम्
jīvitā́bhyām
जीवितेभ्यः
jīvitébhyaḥ
Ablative जीवितात्
jīvitā́t
जीविताभ्याम्
jīvitā́bhyām
जीवितेभ्यः
jīvitébhyaḥ
Genitive जीवितस्य
jīvitásya
जीवितयोः
jīvitáyoḥ
जीवितानाम्
jīvitā́nām
Locative जीविते
jīvité
जीवितयोः
jīvitáyoḥ
जीवितेषु
jīvitéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of जीविता (jīvitā́)
Singular Dual Plural
Nominative जीविता
jīvitā́
जीविते
jīvité
जीविताः
jīvitā́ḥ
Vocative जीविते
jī́vite
जीविते
jī́vite
जीविताः
jī́vitāḥ
Accusative जीविताम्
jīvitā́m
जीविते
jīvité
जीविताः
jīvitā́ḥ
Instrumental जीवितया / जीविता¹
jīvitáyā / jīvitā́¹
जीविताभ्याम्
jīvitā́bhyām
जीविताभिः
jīvitā́bhiḥ
Dative जीवितायै
jīvitā́yai
जीविताभ्याम्
jīvitā́bhyām
जीविताभ्यः
jīvitā́bhyaḥ
Ablative जीवितायाः / जीवितायै²
jīvitā́yāḥ / jīvitā́yai²
जीविताभ्याम्
jīvitā́bhyām
जीविताभ्यः
jīvitā́bhyaḥ
Genitive जीवितायाः / जीवितायै²
jīvitā́yāḥ / jīvitā́yai²
जीवितयोः
jīvitáyoḥ
जीवितानाम्
jīvitā́nām
Locative जीवितायाम्
jīvitā́yām
जीवितयोः
jīvitáyoḥ
जीवितासु
jīvitā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जीवित (jīvitá)
Singular Dual Plural
Nominative जीवितम्
jīvitám
जीविते
jīvité
जीवितानि / जीविता¹
jīvitā́ni / jīvitā́¹
Vocative जीवित
jī́vita
जीविते
jī́vite
जीवितानि / जीविता¹
jī́vitāni / jī́vitā¹
Accusative जीवितम्
jīvitám
जीविते
jīvité
जीवितानि / जीविता¹
jīvitā́ni / jīvitā́¹
Instrumental जीवितेन
jīviténa
जीविताभ्याम्
jīvitā́bhyām
जीवितैः / जीवितेभिः¹
jīvitaíḥ / jīvitébhiḥ¹
Dative जीविताय
jīvitā́ya
जीविताभ्याम्
jīvitā́bhyām
जीवितेभ्यः
jīvitébhyaḥ
Ablative जीवितात्
jīvitā́t
जीविताभ्याम्
jīvitā́bhyām
जीवितेभ्यः
jīvitébhyaḥ
Genitive जीवितस्य
jīvitásya
जीवितयोः
jīvitáyoḥ
जीवितानाम्
jīvitā́nām
Locative जीविते
jīvité
जीवितयोः
jīvitáyoḥ
जीवितेषु
jīvitéṣu
Notes
  • ¹Vedic

Noun[edit]

जीवित (jīvitá) stemn

  1. living being
  2. life
  3. duration of life
  4. livelihood

Declension[edit]

Neuter a-stem declension of जीवित (jīvitá)
Singular Dual Plural
Nominative जीवितम्
jīvitám
जीविते
jīvité
जीवितानि / जीविता¹
jīvitā́ni / jīvitā́¹
Vocative जीवित
jī́vita
जीविते
jī́vite
जीवितानि / जीविता¹
jī́vitāni / jī́vitā¹
Accusative जीवितम्
jīvitám
जीविते
jīvité
जीवितानि / जीविता¹
jīvitā́ni / jīvitā́¹
Instrumental जीवितेन
jīviténa
जीविताभ्याम्
jīvitā́bhyām
जीवितैः / जीवितेभिः¹
jīvitaíḥ / jīvitébhiḥ¹
Dative जीविताय
jīvitā́ya
जीविताभ्याम्
jīvitā́bhyām
जीवितेभ्यः
jīvitébhyaḥ
Ablative जीवितात्
jīvitā́t
जीविताभ्याम्
jīvitā́bhyām
जीवितेभ्यः
jīvitébhyaḥ
Genitive जीवितस्य
jīvitásya
जीवितयोः
jīvitáyoḥ
जीवितानाम्
jīvitā́nām
Locative जीविते
jīvité
जीवितयोः
jīvitáyoḥ
जीवितेषु
jīvitéṣu
Notes
  • ¹Vedic

Related terms[edit]

Descendants[edit]

References[edit]