धनाढ्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit धनाढ्य (dhanāḍhya).

Pronunciation[edit]

  • (Delhi) IPA(key): /d̪ʱə.nɑːɖʱ.jᵊ/, [d̪ʱɐ.näːɖʱ.jᵊ]

Adjective[edit]

धनाढ्य (dhanāḍhya) (indeclinable)

  1. affluent, wealthy, rich, well-off
    Synonyms: धनवान (dhanvān), दौलतमंद (daulatmand)

Sanskrit[edit]

Etymology[edit]

From धन (dhána) +‎ आढ्य (āḍhya).

Pronunciation[edit]

Adjective[edit]

धनाढ्य (dhánāḍhya) stem

  1. opulent, rich

Declension[edit]

Masculine a-stem declension of धनाढ्य (dhánāḍhya)
Singular Dual Plural
Nominative धनाढ्यः
dhánāḍhyaḥ
धनाढ्यौ / धनाढ्या¹
dhánāḍhyau / dhánāḍhyā¹
धनाढ्याः / धनाढ्यासः¹
dhánāḍhyāḥ / dhánāḍhyāsaḥ¹
Vocative धनाढ्य
dhánāḍhya
धनाढ्यौ / धनाढ्या¹
dhánāḍhyau / dhánāḍhyā¹
धनाढ्याः / धनाढ्यासः¹
dhánāḍhyāḥ / dhánāḍhyāsaḥ¹
Accusative धनाढ्यम्
dhánāḍhyam
धनाढ्यौ / धनाढ्या¹
dhánāḍhyau / dhánāḍhyā¹
धनाढ्यान्
dhánāḍhyān
Instrumental धनाढ्येन
dhánāḍhyena
धनाढ्याभ्याम्
dhánāḍhyābhyām
धनाढ्यैः / धनाढ्येभिः¹
dhánāḍhyaiḥ / dhánāḍhyebhiḥ¹
Dative धनाढ्याय
dhánāḍhyāya
धनाढ्याभ्याम्
dhánāḍhyābhyām
धनाढ्येभ्यः
dhánāḍhyebhyaḥ
Ablative धनाढ्यात्
dhánāḍhyāt
धनाढ्याभ्याम्
dhánāḍhyābhyām
धनाढ्येभ्यः
dhánāḍhyebhyaḥ
Genitive धनाढ्यस्य
dhánāḍhyasya
धनाढ्ययोः
dhánāḍhyayoḥ
धनाढ्यानाम्
dhánāḍhyānām
Locative धनाढ्ये
dhánāḍhye
धनाढ्ययोः
dhánāḍhyayoḥ
धनाढ्येषु
dhánāḍhyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धनाढ्या (dhánāḍhyā)
Singular Dual Plural
Nominative धनाढ्या
dhánāḍhyā
धनाढ्ये
dhánāḍhye
धनाढ्याः
dhánāḍhyāḥ
Vocative धनाढ्ये
dhánāḍhye
धनाढ्ये
dhánāḍhye
धनाढ्याः
dhánāḍhyāḥ
Accusative धनाढ्याम्
dhánāḍhyām
धनाढ्ये
dhánāḍhye
धनाढ्याः
dhánāḍhyāḥ
Instrumental धनाढ्यया / धनाढ्या¹
dhánāḍhyayā / dhánāḍhyā¹
धनाढ्याभ्याम्
dhánāḍhyābhyām
धनाढ्याभिः
dhánāḍhyābhiḥ
Dative धनाढ्यायै
dhánāḍhyāyai
धनाढ्याभ्याम्
dhánāḍhyābhyām
धनाढ्याभ्यः
dhánāḍhyābhyaḥ
Ablative धनाढ्यायाः / धनाढ्यायै²
dhánāḍhyāyāḥ / dhánāḍhyāyai²
धनाढ्याभ्याम्
dhánāḍhyābhyām
धनाढ्याभ्यः
dhánāḍhyābhyaḥ
Genitive धनाढ्यायाः / धनाढ्यायै²
dhánāḍhyāyāḥ / dhánāḍhyāyai²
धनाढ्ययोः
dhánāḍhyayoḥ
धनाढ्यानाम्
dhánāḍhyānām
Locative धनाढ्यायाम्
dhánāḍhyāyām
धनाढ्ययोः
dhánāḍhyayoḥ
धनाढ्यासु
dhánāḍhyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धनाढ्य (dhánāḍhya)
Singular Dual Plural
Nominative धनाढ्यम्
dhánāḍhyam
धनाढ्ये
dhánāḍhye
धनाढ्यानि / धनाढ्या¹
dhánāḍhyāni / dhánāḍhyā¹
Vocative धनाढ्य
dhánāḍhya
धनाढ्ये
dhánāḍhye
धनाढ्यानि / धनाढ्या¹
dhánāḍhyāni / dhánāḍhyā¹
Accusative धनाढ्यम्
dhánāḍhyam
धनाढ्ये
dhánāḍhye
धनाढ्यानि / धनाढ्या¹
dhánāḍhyāni / dhánāḍhyā¹
Instrumental धनाढ्येन
dhánāḍhyena
धनाढ्याभ्याम्
dhánāḍhyābhyām
धनाढ्यैः / धनाढ्येभिः¹
dhánāḍhyaiḥ / dhánāḍhyebhiḥ¹
Dative धनाढ्याय
dhánāḍhyāya
धनाढ्याभ्याम्
dhánāḍhyābhyām
धनाढ्येभ्यः
dhánāḍhyebhyaḥ
Ablative धनाढ्यात्
dhánāḍhyāt
धनाढ्याभ्याम्
dhánāḍhyābhyām
धनाढ्येभ्यः
dhánāḍhyebhyaḥ
Genitive धनाढ्यस्य
dhánāḍhyasya
धनाढ्ययोः
dhánāḍhyayoḥ
धनाढ्यानाम्
dhánāḍhyānām
Locative धनाढ्ये
dhánāḍhye
धनाढ्ययोः
dhánāḍhyayoḥ
धनाढ्येषु
dhánāḍhyeṣu
Notes
  • ¹Vedic

References[edit]