नक्षत्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit नक्षत्र (nákṣatra).

Pronunciation[edit]

  • (Delhi) IPA(key): /nək.ʂət̪.ɾᵊ/, [nɐk.ʃɐt̪.ɾᵊ]

Noun[edit]

नक्षत्र (nakṣatram

  1. star or any astronomical object
  2. constellation

Declension[edit]

Synonyms[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Possibly from an earlier *nák-kṣatra (ruling over the night), from नक् (nák, night) + क्षत्र (kṣatra, dominion, rule). Alternatively, from the root नक्ष् (nakṣ, to reach).

Pronunciation[edit]

Noun[edit]

नक्षत्र (nákṣatra) stemn or m

  1. a star or any heavenly body
    Synonyms: स्तृ (stṛ), तृ (tṛ)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.50.2:
      अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः।
      सूराय विश्वचक्षसे॥
      apa tye tāyavo yathā nakṣatrā yantyaktubhiḥ.
      sūrāya viśvacakṣase.
      The stars pass away, like thieves, together with their beams,
      Before the all-beholding Sun.
  2. the Sun
  3. an asterism or constellation through which the moon passes, a lunar mansion

Declension[edit]

Neuter a-stem declension of नक्षत्र (nákṣatra)
Singular Dual Plural
Nominative नक्षत्रम्
nákṣatram
नक्षत्रे
nákṣatre
नक्षत्राणि / नक्षत्रा¹
nákṣatrāṇi / nákṣatrā¹
Vocative नक्षत्र
nákṣatra
नक्षत्रे
nákṣatre
नक्षत्राणि / नक्षत्रा¹
nákṣatrāṇi / nákṣatrā¹
Accusative नक्षत्रम्
nákṣatram
नक्षत्रे
nákṣatre
नक्षत्राणि / नक्षत्रा¹
nákṣatrāṇi / nákṣatrā¹
Instrumental नक्षत्रेण
nákṣatreṇa
नक्षत्राभ्याम्
nákṣatrābhyām
नक्षत्रैः / नक्षत्रेभिः¹
nákṣatraiḥ / nákṣatrebhiḥ¹
Dative नक्षत्राय
nákṣatrāya
नक्षत्राभ्याम्
nákṣatrābhyām
नक्षत्रेभ्यः
nákṣatrebhyaḥ
Ablative नक्षत्रात्
nákṣatrāt
नक्षत्राभ्याम्
nákṣatrābhyām
नक्षत्रेभ्यः
nákṣatrebhyaḥ
Genitive नक्षत्रस्य
nákṣatrasya
नक्षत्रयोः
nákṣatrayoḥ
नक्षत्राणाम्
nákṣatrāṇām
Locative नक्षत्रे
nákṣatre
नक्षत्रयोः
nákṣatrayoḥ
नक्षत्रेषु
nákṣatreṣu
Notes
  • ¹Vedic

Descendants[edit]

Borrowed terms

References[edit]