नमस्विन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From नमस् (námas, bow, obeisance) from Proto-Indo-European *némos (bowing).

Pronunciation[edit]

Adjective[edit]

नमस्विन् (namasvín)

  1. worshipping, reverential

Declension[edit]

Masculine in-stem declension of नमस्विन् (namasvín)
Singular Dual Plural
Nominative नमस्वी
namasvī́
नमस्विनौ / नमस्विना¹
namasvínau / namasvínā¹
नमस्विनः
namasvínaḥ
Vocative नमस्विन्
námasvin
नमस्विनौ / नमस्विना¹
námasvinau / námasvinā¹
नमस्विनः
námasvinaḥ
Accusative नमस्विनम्
namasvínam
नमस्विनौ / नमस्विना¹
namasvínau / namasvínā¹
नमस्विनः
namasvínaḥ
Instrumental नमस्विना
namasvínā
नमस्विभ्याम्
namasvíbhyām
नमस्विभिः
namasvíbhiḥ
Dative नमस्विने
namasvíne
नमस्विभ्याम्
namasvíbhyām
नमस्विभ्यः
namasvíbhyaḥ
Ablative नमस्विनः
namasvínaḥ
नमस्विभ्याम्
namasvíbhyām
नमस्विभ्यः
namasvíbhyaḥ
Genitive नमस्विनः
namasvínaḥ
नमस्विनोः
namasvínoḥ
नमस्विनाम्
namasvínām
Locative नमस्विनि
namasvíni
नमस्विनोः
namasvínoḥ
नमस्विषु
namasvíṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of नमस्विनी (namasvinī́)
Singular Dual Plural
Nominative नमस्विनी
namasvinī́
नमस्विन्यौ / नमस्विनी¹
namasvinyaù / namasvinī́¹
नमस्विन्यः / नमस्विनीः¹
namasvinyàḥ / namasvinī́ḥ¹
Vocative नमस्विनि
námasvini
नमस्विन्यौ / नमस्विनी¹
námasvinyau / námasvinī¹
नमस्विन्यः / नमस्विनीः¹
námasvinyaḥ / námasvinīḥ¹
Accusative नमस्विनीम्
namasvinī́m
नमस्विन्यौ / नमस्विनी¹
namasvinyaù / namasvinī́¹
नमस्विनीः
namasvinī́ḥ
Instrumental नमस्विन्या
namasvinyā́
नमस्विनीभ्याम्
namasvinī́bhyām
नमस्विनीभिः
namasvinī́bhiḥ
Dative नमस्विन्यै
namasvinyaí
नमस्विनीभ्याम्
namasvinī́bhyām
नमस्विनीभ्यः
namasvinī́bhyaḥ
Ablative नमस्विन्याः / नमस्विन्यै²
namasvinyā́ḥ / namasvinyaí²
नमस्विनीभ्याम्
namasvinī́bhyām
नमस्विनीभ्यः
namasvinī́bhyaḥ
Genitive नमस्विन्याः / नमस्विन्यै²
namasvinyā́ḥ / namasvinyaí²
नमस्विन्योः
namasvinyóḥ
नमस्विनीनाम्
namasvinī́nām
Locative नमस्विन्याम्
namasvinyā́m
नमस्विन्योः
namasvinyóḥ
नमस्विनीषु
namasvinī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of नमस्विन् (namasvín)
Singular Dual Plural
Nominative नमस्वि
namasví
नमस्विनी
namasvínī
नमस्वीनि
namasvī́ni
Vocative नमस्वि / नमस्विन्
námasvi / námasvin
नमस्विनी
námasvinī
नमस्वीनि
námasvīni
Accusative नमस्वि
namasví
नमस्विनी
namasvínī
नमस्वीनि
namasvī́ni
Instrumental नमस्विना
namasvínā
नमस्विभ्याम्
namasvíbhyām
नमस्विभिः
namasvíbhiḥ
Dative नमस्विने
namasvíne
नमस्विभ्याम्
namasvíbhyām
नमस्विभ्यः
namasvíbhyaḥ
Ablative नमस्विनः
namasvínaḥ
नमस्विभ्याम्
namasvíbhyām
नमस्विभ्यः
namasvíbhyaḥ
Genitive नमस्विनः
namasvínaḥ
नमस्विनोः
namasvínoḥ
नमस्विनाम्
namasvínām
Locative नमस्विनि
namasvíni
नमस्विनोः
namasvínoḥ
नमस्विषु
namasvíṣu

References[edit]