निमिष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From निमिषति (nimiṣati, to shut the eyelids, wink, fall asleep), from नि- (ni-) + मिषति (miṣati), the latter from the root मिष् (miṣ, to open the eyes, wink, bink).

Pronunciation

[edit]

Noun

[edit]

निमिष (nimiṣa) stemm

  1. twinkling, shutting the eye
  2. a measure of time, a moment

Declension

[edit]
Masculine a-stem declension of निमिष (nimiṣa)
Singular Dual Plural
Nominative निमिषः
nimiṣaḥ
निमिषौ / निमिषा¹
nimiṣau / nimiṣā¹
निमिषाः / निमिषासः¹
nimiṣāḥ / nimiṣāsaḥ¹
Vocative निमिष
nimiṣa
निमिषौ / निमिषा¹
nimiṣau / nimiṣā¹
निमिषाः / निमिषासः¹
nimiṣāḥ / nimiṣāsaḥ¹
Accusative निमिषम्
nimiṣam
निमिषौ / निमिषा¹
nimiṣau / nimiṣā¹
निमिषान्
nimiṣān
Instrumental निमिषेण
nimiṣeṇa
निमिषाभ्याम्
nimiṣābhyām
निमिषैः / निमिषेभिः¹
nimiṣaiḥ / nimiṣebhiḥ¹
Dative निमिषाय
nimiṣāya
निमिषाभ्याम्
nimiṣābhyām
निमिषेभ्यः
nimiṣebhyaḥ
Ablative निमिषात्
nimiṣāt
निमिषाभ्याम्
nimiṣābhyām
निमिषेभ्यः
nimiṣebhyaḥ
Genitive निमिषस्य
nimiṣasya
निमिषयोः
nimiṣayoḥ
निमिषाणाम्
nimiṣāṇām
Locative निमिषे
nimiṣe
निमिषयोः
nimiṣayoḥ
निमिषेषु
nimiṣeṣu
Notes
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]

References

[edit]