पुण्ड्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Derived from a substrate language, from which *पण्ड्र (paṇḍra), पुण्ड्ररीक (puṇḍrarīka), पाण्डु (pāṇḍu), and Prakrit 𑀧𑀟𑁆𑀟𑁂 (paḍḍe) were also derived.

Pronunciation[edit]

Adjective[edit]

पुण्ड्र (puṇḍra) stem

  1. pale

Noun[edit]

पुण्ड्र (puṇḍra) stemm

  1. (white) lotus flower, a (red variety of) sugarcane

Declension[edit]

Masculine a-stem declension of पुण्ड्र (puṇḍra)
Singular Dual Plural
Nominative पुण्ड्रः
puṇḍraḥ
पुण्ड्रौ / पुण्ड्रा¹
puṇḍrau / puṇḍrā¹
पुण्ड्राः / पुण्ड्रासः¹
puṇḍrāḥ / puṇḍrāsaḥ¹
Vocative पुण्ड्र
puṇḍra
पुण्ड्रौ / पुण्ड्रा¹
puṇḍrau / puṇḍrā¹
पुण्ड्राः / पुण्ड्रासः¹
puṇḍrāḥ / puṇḍrāsaḥ¹
Accusative पुण्ड्रम्
puṇḍram
पुण्ड्रौ / पुण्ड्रा¹
puṇḍrau / puṇḍrā¹
पुण्ड्रान्
puṇḍrān
Instrumental पुण्ड्रेण
puṇḍreṇa
पुण्ड्राभ्याम्
puṇḍrābhyām
पुण्ड्रैः / पुण्ड्रेभिः¹
puṇḍraiḥ / puṇḍrebhiḥ¹
Dative पुण्ड्राय
puṇḍrāya
पुण्ड्राभ्याम्
puṇḍrābhyām
पुण्ड्रेभ्यः
puṇḍrebhyaḥ
Ablative पुण्ड्रात्
puṇḍrāt
पुण्ड्राभ्याम्
puṇḍrābhyām
पुण्ड्रेभ्यः
puṇḍrebhyaḥ
Genitive पुण्ड्रस्य
puṇḍrasya
पुण्ड्रयोः
puṇḍrayoḥ
पुण्ड्राणाम्
puṇḍrāṇām
Locative पुण्ड्रे
puṇḍre
पुण्ड्रयोः
puṇḍrayoḥ
पुण्ड्रेषु
puṇḍreṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]