पूरुष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From an earlier *pū́rṣa (altered by analogy with mánuṣa), from Proto-Indo-Aryan *pŕ̥Hṣas (man); ultimately from Proto-Indo-European *perh₃- (to produce, beget). See पुरुष (púruṣa) for more.

Pronunciation[edit]

Noun[edit]

पूरुष (pū́ruṣa) stemm

  1. alternative form of पुरुष (puruṣa, man)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.114.10:
      आ॒रे ते॑ गो॒घ्नमु॒त पू॑रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते॑ अस्तु ।
      मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः॑ ॥
      āré te goghnámutá pūruṣaghnáṃ kṣáyadvīra sumnámasmé te astu.
      mṛḷā́ ca no ádhi ca brūhi devā́dhā ca naḥ śárma yaccha dvibárhāḥ.
      Far be thy cow-killing arrow and thy man-killing arrow: thy bliss be with us, O thou Lord of Heroes.
      Be gracious unto us, O God, and bless us, and then grant us doubly.

Declension[edit]

Masculine a-stem declension of पूरुष (pū́ruṣa)
Singular Dual Plural
Nominative पूरुषः
pū́ruṣaḥ
पूरुषौ / पूरुषा¹
pū́ruṣau / pū́ruṣā¹
पूरुषाः / पूरुषासः¹
pū́ruṣāḥ / pū́ruṣāsaḥ¹
Vocative पूरुष
pū́ruṣa
पूरुषौ / पूरुषा¹
pū́ruṣau / pū́ruṣā¹
पूरुषाः / पूरुषासः¹
pū́ruṣāḥ / pū́ruṣāsaḥ¹
Accusative पूरुषम्
pū́ruṣam
पूरुषौ / पूरुषा¹
pū́ruṣau / pū́ruṣā¹
पूरुषान्
pū́ruṣān
Instrumental पूरुषेण
pū́ruṣeṇa
पूरुषाभ्याम्
pū́ruṣābhyām
पूरुषैः / पूरुषेभिः¹
pū́ruṣaiḥ / pū́ruṣebhiḥ¹
Dative पूरुषाय
pū́ruṣāya
पूरुषाभ्याम्
pū́ruṣābhyām
पूरुषेभ्यः
pū́ruṣebhyaḥ
Ablative पूरुषात्
pū́ruṣāt
पूरुषाभ्याम्
pū́ruṣābhyām
पूरुषेभ्यः
pū́ruṣebhyaḥ
Genitive पूरुषस्य
pū́ruṣasya
पूरुषयोः
pū́ruṣayoḥ
पूरुषाणाम्
pū́ruṣāṇām
Locative पूरुषे
pū́ruṣe
पूरुषयोः
pū́ruṣayoḥ
पूरुषेषु
pū́ruṣeṣu
Notes
  • ¹Vedic