बाधति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *báHdʰati, from Proto-Indo-Iranian *bʰáHdʰati, from Proto-Indo-European *bʰéh₁dʰ-e-ti, thematic present of *bʰeh₁dʰ-.[1]

Pronunciation[edit]

Verb[edit]

बाधति (bā́dhati) third-singular present indicative (root बाध्, class 1, type P)[2]

  1. to press, move, force
  2. to annoy, harass, trouble; to be annoyed, harassed
  3. to resist, prevent

Conjugation[edit]

Present: बाधति (bā́dhati), बाधते (bā́dhate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third बाधति
bā́dhati
बाधतः
bā́dhataḥ
बाधन्ति
bā́dhanti
बाधते
bā́dhate
बाधेते
bā́dhete
बाधन्ते
bā́dhante
Second बाधसि
bā́dhasi
बाधथः
bā́dhathaḥ
बाधथ
bā́dhatha
बाधसे
bā́dhase
बाधेथे
bā́dhethe
बाधध्वे
bā́dhadhve
First बाधामि
bā́dhāmi
बाधावः
bā́dhāvaḥ
बाधामः
bā́dhāmaḥ
बाधे
bā́dhe
बाधावहे
bā́dhāvahe
बाधामहे
bā́dhāmahe
Imperative
Third बाधतु
bā́dhatu
बाधताम्
bā́dhatām
बाधन्तु
bā́dhantu
बाधताम्
bā́dhatām
बाधेताम्
bā́dhetām
बाधन्ताम्
bā́dhantām
Second बाध
bā́dha
बाधतम्
bā́dhatam
बाधत
bā́dhata
बाधस्व
bā́dhasva
बाधेथाम्
bā́dhethām
बाधध्वम्
bā́dhadhvam
First बाधानि
bā́dhāni
बाधाव
bā́dhāva
बाधाम
bā́dhāma
बाधै
bā́dhai
बाधावहै
bā́dhāvahai
बाधामहै
bā́dhāmahai
Optative/Potential
Third बाधेत्
bā́dhet
बाधेताम्
bā́dhetām
बाधेयुः
bā́dheyuḥ
बाधेत
bā́dheta
बाधेयाताम्
bā́dheyātām
बाधेरन्
bā́dheran
Second बाधेः
bā́dheḥ
बाधेतम्
bā́dhetam
बाधेत
bā́dheta
बाधेथाः
bā́dhethāḥ
बाधेयाथाम्
bā́dheyāthām
बाधेध्वम्
bā́dhedhvam
First बाधेयम्
bā́dheyam
बाधेव
bā́dheva
बाधेम
bā́dhema
बाधेय
bā́dheya
बाधेवहि
bā́dhevahi
बाधेमहि
bā́dhemahi
Participles
बाधत्
bā́dhat
बाधमान
bā́dhamāna
Imperfect: अबाधत् (ábādhat), अबाधत (ábādhata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अबाधत्
ábādhat
अबाधताम्
ábādhatām
अबाधन्
ábādhan
अबाधत
ábādhata
अबाधेताम्
ábādhetām
अबाधन्त
ábādhanta
Second अबाधः
ábādhaḥ
अबाधतम्
ábādhatam
अबाधत
ábādhata
अबाधथाः
ábādhathāḥ
अबाधेथाम्
ábādhethām
अबाधध्वम्
ábādhadhvam
First अबाधम्
ábādham
अबाधाव
ábādhāva
अबाधाम
ábādhāma
अबाधे
ábādhe
अबाधावहि
ábādhāvahi
अबाधामहि
ábādhāmahi

References[edit]

  1. ^ Rix, Helmut, editor (2001), “*bʰeh₁dʰ-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 68
  2. ^ Monier Williams (1899) “बाध्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 729.