वपुष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Noun[edit]

वपुष (vápuṣa) stemn

  1. marvellous beauty (dative with [ darśatá ], wonderful to look at)

Declension[edit]

Neuter a-stem declension of वपुष (vápuṣa)
Singular Dual Plural
Nominative वपुषम्
vápuṣam
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Vocative वपुष
vápuṣa
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Accusative वपुषम्
vápuṣam
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Instrumental वपुषेण
vápuṣeṇa
वपुषाभ्याम्
vápuṣābhyām
वपुषैः / वपुषेभिः¹
vápuṣaiḥ / vápuṣebhiḥ¹
Dative वपुषाय
vápuṣāya
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Ablative वपुषात्
vápuṣāt
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Genitive वपुषस्य
vápuṣasya
वपुषयोः
vápuṣayoḥ
वपुषाणाम्
vápuṣāṇām
Locative वपुषे
vápuṣe
वपुषयोः
vápuṣayoḥ
वपुषेषु
vápuṣeṣu
Notes
  • ¹Vedic

Adjective[edit]

वपुष (vápuṣa) stem

  1. wonderfully beautiful, stunning, gorgeous

Declension[edit]

Masculine a-stem declension of वपुष (vápuṣa)
Singular Dual Plural
Nominative वपुषः
vápuṣaḥ
वपुषौ / वपुषा¹
vápuṣau / vápuṣā¹
वपुषाः / वपुषासः¹
vápuṣāḥ / vápuṣāsaḥ¹
Vocative वपुष
vápuṣa
वपुषौ / वपुषा¹
vápuṣau / vápuṣā¹
वपुषाः / वपुषासः¹
vápuṣāḥ / vápuṣāsaḥ¹
Accusative वपुषम्
vápuṣam
वपुषौ / वपुषा¹
vápuṣau / vápuṣā¹
वपुषान्
vápuṣān
Instrumental वपुषेण
vápuṣeṇa
वपुषाभ्याम्
vápuṣābhyām
वपुषैः / वपुषेभिः¹
vápuṣaiḥ / vápuṣebhiḥ¹
Dative वपुषाय
vápuṣāya
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Ablative वपुषात्
vápuṣāt
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Genitive वपुषस्य
vápuṣasya
वपुषयोः
vápuṣayoḥ
वपुषाणाम्
vápuṣāṇām
Locative वपुषे
vápuṣe
वपुषयोः
vápuṣayoḥ
वपुषेषु
vápuṣeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वपुषी (vápuṣī)
Singular Dual Plural
Nominative वपुषी
vápuṣī
वपुष्यौ / वपुषी¹
vápuṣyau / vápuṣī¹
वपुष्यः / वपुषीः¹
vápuṣyaḥ / vápuṣīḥ¹
Vocative वपुषि
vápuṣi
वपुष्यौ / वपुषी¹
vápuṣyau / vápuṣī¹
वपुष्यः / वपुषीः¹
vápuṣyaḥ / vápuṣīḥ¹
Accusative वपुषीम्
vápuṣīm
वपुष्यौ / वपुषी¹
vápuṣyau / vápuṣī¹
वपुषीः
vápuṣīḥ
Instrumental वपुष्या
vápuṣyā
वपुषीभ्याम्
vápuṣībhyām
वपुषीभिः
vápuṣībhiḥ
Dative वपुष्यै
vápuṣyai
वपुषीभ्याम्
vápuṣībhyām
वपुषीभ्यः
vápuṣībhyaḥ
Ablative वपुष्याः / वपुष्यै²
vápuṣyāḥ / vápuṣyai²
वपुषीभ्याम्
vápuṣībhyām
वपुषीभ्यः
vápuṣībhyaḥ
Genitive वपुष्याः / वपुष्यै²
vápuṣyāḥ / vápuṣyai²
वपुष्योः
vápuṣyoḥ
वपुषीणाम्
vápuṣīṇām
Locative वपुष्याम्
vápuṣyām
वपुष्योः
vápuṣyoḥ
वपुषीषु
vápuṣīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वपुष (vápuṣa)
Singular Dual Plural
Nominative वपुषम्
vápuṣam
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Vocative वपुष
vápuṣa
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Accusative वपुषम्
vápuṣam
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Instrumental वपुषेण
vápuṣeṇa
वपुषाभ्याम्
vápuṣābhyām
वपुषैः / वपुषेभिः¹
vápuṣaiḥ / vápuṣebhiḥ¹
Dative वपुषाय
vápuṣāya
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Ablative वपुषात्
vápuṣāt
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Genitive वपुषस्य
vápuṣasya
वपुषयोः
vápuṣayoḥ
वपुषाणाम्
vápuṣāṇām
Locative वपुषे
vápuṣe
वपुषयोः
vápuṣayoḥ
वपुषेषु
vápuṣeṣu
Notes
  • ¹Vedic