वर्षाहू

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

वर्षा (varṣā, rain) +‎ हू (, calling out), from Proto-Indo-European *ǵʰúHs, from *ǵʰewH- (to call). Literally meaning "calling out in the rains".

Pronunciation[edit]

Noun[edit]

वर्षाहू (varṣāhū́) stemf

  1. a frog
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 24.38:
      व॒र्षा॒हूर् ऋ॒तूना॑म् आ॒खुः कशो॑ मान्था॒लस् ते पि॑तॄ॒णाम्
      varṣāhū́r ṛtū́nām ākhúḥ káśo mānthālás té pitṝṇā́m
      The frog belongs to the Seasons; the vole, the rat, the mouse, these belong to the Ancestors.

Declension[edit]

Feminine ū-stem declension of वर्षाहू (varṣāhū́)
Singular Dual Plural
Nominative वर्षाहूः
varṣāhū́ḥ
वर्षाह्वौ / वर्षाहू¹
varṣāhvaù / varṣāhū́¹
वर्षाह्वः / वर्षाहूः¹
varṣāhvàḥ / varṣāhū́ḥ¹
Vocative वर्षाहु
várṣāhu
वर्षाह्वौ / वर्षाहू¹
várṣāhvau / várṣāhū¹
वर्षाह्वः / वर्षाहूः¹
várṣāhvaḥ / várṣāhūḥ¹
Accusative वर्षाहूम्
varṣāhū́m
वर्षाह्वौ / वर्षाहू¹
varṣāhvaù / varṣāhū́¹
वर्षाहूः
varṣāhū́ḥ
Instrumental वर्षाह्वा
varṣāhvā́
वर्षाहूभ्याम्
varṣāhū́bhyām
वर्षाहूभिः
varṣāhū́bhiḥ
Dative वर्षाह्वै
varṣāhvaí
वर्षाहूभ्याम्
varṣāhū́bhyām
वर्षाहूभ्यः
varṣāhū́bhyaḥ
Ablative वर्षाह्वाः / वर्षाह्वै²
varṣāhvā́ḥ / varṣāhvaí²
वर्षाहूभ्याम्
varṣāhū́bhyām
वर्षाहूभ्यः
varṣāhū́bhyaḥ
Genitive वर्षाह्वाः / वर्षाह्वै²
varṣāhvā́ḥ / varṣāhvaí²
वर्षाह्वोः
varṣāhvóḥ
वर्षाहूणाम्
varṣāhū́ṇām
Locative वर्षाह्वाम्
varṣāhvā́m
वर्षाह्वोः
varṣāhvóḥ
वर्षाहूषु
varṣāhū́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]