वाणिज्यक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From वाणिज्य (vāṇijya) +‎ -क (-ka), ultimately from the root वणिज् (vaṇij). Compare वाणिज्यिक (vāṇijyika).

Noun[edit]

वाणिज्यक (vāṇijyaka) stemm

  1. a merchant, trader (Hcat.)
    Synonym: वाणिज (vāṇija)
    धर्मवाणिज्यकdharmavāṇijyakaone who tries to make a profit out of one's virtue like a merchant

Declension[edit]

Masculine a-stem declension of वाणिज्यक (vāṇijyaka)
Singular Dual Plural
Nominative वाणिज्यकः
vāṇijyakaḥ
वाणिज्यकौ / वाणिज्यका¹
vāṇijyakau / vāṇijyakā¹
वाणिज्यकाः / वाणिज्यकासः¹
vāṇijyakāḥ / vāṇijyakāsaḥ¹
Vocative वाणिज्यक
vāṇijyaka
वाणिज्यकौ / वाणिज्यका¹
vāṇijyakau / vāṇijyakā¹
वाणिज्यकाः / वाणिज्यकासः¹
vāṇijyakāḥ / vāṇijyakāsaḥ¹
Accusative वाणिज्यकम्
vāṇijyakam
वाणिज्यकौ / वाणिज्यका¹
vāṇijyakau / vāṇijyakā¹
वाणिज्यकान्
vāṇijyakān
Instrumental वाणिज्यकेन
vāṇijyakena
वाणिज्यकाभ्याम्
vāṇijyakābhyām
वाणिज्यकैः / वाणिज्यकेभिः¹
vāṇijyakaiḥ / vāṇijyakebhiḥ¹
Dative वाणिज्यकाय
vāṇijyakāya
वाणिज्यकाभ्याम्
vāṇijyakābhyām
वाणिज्यकेभ्यः
vāṇijyakebhyaḥ
Ablative वाणिज्यकात्
vāṇijyakāt
वाणिज्यकाभ्याम्
vāṇijyakābhyām
वाणिज्यकेभ्यः
vāṇijyakebhyaḥ
Genitive वाणिज्यकस्य
vāṇijyakasya
वाणिज्यकयोः
vāṇijyakayoḥ
वाणिज्यकानाम्
vāṇijyakānām
Locative वाणिज्यके
vāṇijyake
वाणिज्यकयोः
vāṇijyakayoḥ
वाणिज्यकेषु
vāṇijyakeṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]