शविष्ठ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *ćáwHištʰas (strongest, mightiest, most powerful), from Proto-Indo-European *ḱéwh₁-isth₂-o-s, from *ḱewh₁- (to swell, be strong). Cognate with Avestan 𐬯𐬆𐬎𐬎𐬌𐬱𐬙𐬀 (səuuišta, strongest).

Pronunciation[edit]

Adjective[edit]

शविष्ठ (śáviṣṭha)

  1. superlative degree of शूर (śūra); mightiest, strongest
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.84.1:
      असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि ।
      आ त्वा॑ पृणक्त्विन्द्रि॒यं रजः॒ सूर्यो॒ न र॒श्मिभिः॑ ॥
      ásāvi sóma indra te śáviṣṭha dhṛṣṇavā́ gahi.
      ā́ tvā pṛṇaktvindriyáṃ rájaḥ sū́ryo ná raśmíbhiḥ.
      The Soma hath been pressed for thee, O Indra; mightiest, bold One, come.
      May vigour fill thee full, as the Sun fills mid-air with rays.

Declension[edit]

Masculine a-stem declension of शविष्ठ (śáviṣṭha)
Singular Dual Plural
Nominative शविष्ठः
śáviṣṭhaḥ
शविष्ठौ / शविष्ठा¹
śáviṣṭhau / śáviṣṭhā¹
शविष्ठाः / शविष्ठासः¹
śáviṣṭhāḥ / śáviṣṭhāsaḥ¹
Vocative शविष्ठ
śáviṣṭha
शविष्ठौ / शविष्ठा¹
śáviṣṭhau / śáviṣṭhā¹
शविष्ठाः / शविष्ठासः¹
śáviṣṭhāḥ / śáviṣṭhāsaḥ¹
Accusative शविष्ठम्
śáviṣṭham
शविष्ठौ / शविष्ठा¹
śáviṣṭhau / śáviṣṭhā¹
शविष्ठान्
śáviṣṭhān
Instrumental शविष्ठेन
śáviṣṭhena
शविष्ठाभ्याम्
śáviṣṭhābhyām
शविष्ठैः / शविष्ठेभिः¹
śáviṣṭhaiḥ / śáviṣṭhebhiḥ¹
Dative शविष्ठाय
śáviṣṭhāya
शविष्ठाभ्याम्
śáviṣṭhābhyām
शविष्ठेभ्यः
śáviṣṭhebhyaḥ
Ablative शविष्ठात्
śáviṣṭhāt
शविष्ठाभ्याम्
śáviṣṭhābhyām
शविष्ठेभ्यः
śáviṣṭhebhyaḥ
Genitive शविष्ठस्य
śáviṣṭhasya
शविष्ठयोः
śáviṣṭhayoḥ
शविष्ठानाम्
śáviṣṭhānām
Locative शविष्ठे
śáviṣṭhe
शविष्ठयोः
śáviṣṭhayoḥ
शविष्ठेषु
śáviṣṭheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शविष्ठा (śáviṣṭhā)
Singular Dual Plural
Nominative शविष्ठा
śáviṣṭhā
शविष्ठे
śáviṣṭhe
शविष्ठाः
śáviṣṭhāḥ
Vocative शविष्ठे
śáviṣṭhe
शविष्ठे
śáviṣṭhe
शविष्ठाः
śáviṣṭhāḥ
Accusative शविष्ठाम्
śáviṣṭhām
शविष्ठे
śáviṣṭhe
शविष्ठाः
śáviṣṭhāḥ
Instrumental शविष्ठया / शविष्ठा¹
śáviṣṭhayā / śáviṣṭhā¹
शविष्ठाभ्याम्
śáviṣṭhābhyām
शविष्ठाभिः
śáviṣṭhābhiḥ
Dative शविष्ठायै
śáviṣṭhāyai
शविष्ठाभ्याम्
śáviṣṭhābhyām
शविष्ठाभ्यः
śáviṣṭhābhyaḥ
Ablative शविष्ठायाः / शविष्ठायै²
śáviṣṭhāyāḥ / śáviṣṭhāyai²
शविष्ठाभ्याम्
śáviṣṭhābhyām
शविष्ठाभ्यः
śáviṣṭhābhyaḥ
Genitive शविष्ठायाः / शविष्ठायै²
śáviṣṭhāyāḥ / śáviṣṭhāyai²
शविष्ठयोः
śáviṣṭhayoḥ
शविष्ठानाम्
śáviṣṭhānām
Locative शविष्ठायाम्
śáviṣṭhāyām
शविष्ठयोः
śáviṣṭhayoḥ
शविष्ठासु
śáviṣṭhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शविष्ठ (śáviṣṭha)
Singular Dual Plural
Nominative शविष्ठम्
śáviṣṭham
शविष्ठे
śáviṣṭhe
शविष्ठानि / शविष्ठा¹
śáviṣṭhāni / śáviṣṭhā¹
Vocative शविष्ठ
śáviṣṭha
शविष्ठे
śáviṣṭhe
शविष्ठानि / शविष्ठा¹
śáviṣṭhāni / śáviṣṭhā¹
Accusative शविष्ठम्
śáviṣṭham
शविष्ठे
śáviṣṭhe
शविष्ठानि / शविष्ठा¹
śáviṣṭhāni / śáviṣṭhā¹
Instrumental शविष्ठेन
śáviṣṭhena
शविष्ठाभ्याम्
śáviṣṭhābhyām
शविष्ठैः / शविष्ठेभिः¹
śáviṣṭhaiḥ / śáviṣṭhebhiḥ¹
Dative शविष्ठाय
śáviṣṭhāya
शविष्ठाभ्याम्
śáviṣṭhābhyām
शविष्ठेभ्यः
śáviṣṭhebhyaḥ
Ablative शविष्ठात्
śáviṣṭhāt
शविष्ठाभ्याम्
śáviṣṭhābhyām
शविष्ठेभ्यः
śáviṣṭhebhyaḥ
Genitive शविष्ठस्य
śáviṣṭhasya
शविष्ठयोः
śáviṣṭhayoḥ
शविष्ठानाम्
śáviṣṭhānām
Locative शविष्ठे
śáviṣṭhe
शविष्ठयोः
śáviṣṭhayoḥ
शविष्ठेषु
śáviṣṭheṣu
Notes
  • ¹Vedic