शास्तृ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *ćáHstā (commander, ruler; teacher), from Proto-Indo-European *ḱéh₁s-tōr, from *ḱeh₁s- (to command, rule, instruct, teach). Cognate with Avestan 𐬯𐬁𐬯𐬙𐬀𐬭 (sāstar, commander, ruler; evil ruler, tyrant), 𐬟𐬭𐬀𐬯𐬁𐬯𐬙𐬀𐬭 (frasāstar, commander).

Pronunciation[edit]

Noun[edit]

शास्तृ (śāstṛ́) stemm

  1. a ruler, commander
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) V.7.4:
      अयꣳ शास्ताधिपतिर् वो अस्तु ।
      अस्य विज्ञानम् अनु सꣳ रभध्वम् इमम् पश्चाद् अनु जीवाथ सर्वे ॥
      ayaṃ śāstādhipatir vo astu.
      asya vijñānam anu saṃ rabhadhvam imam paścād anu jīvātha sarve.
      May he be your ruler, your overlord;
      On his discernment do ye depend; upon him henceforth do ye all serve.
  2. a teacher, instructor
  3. a punisher, chastiser

Declension[edit]

Masculine ṛ-stem declension of शास्तृ (śāstṛ́)
Singular Dual Plural
Nominative शास्ता
śāstā́
शास्तारौ / शास्तारा¹
śāstā́rau / śāstā́rā¹
शास्तारः
śāstā́raḥ
Vocative शास्तः
śā́staḥ
शास्तारौ / शास्तारा¹
śā́stārau / śā́stārā¹
शास्तारः
śā́stāraḥ
Accusative शास्तारम्
śāstā́ram
शास्तारौ / शास्तारा¹
śāstā́rau / śāstā́rā¹
शास्तॄन्
śāstṝ́n
Instrumental शास्त्रा
śāstrā́
शास्तृभ्याम्
śāstṛ́bhyām
शास्तृभिः
śāstṛ́bhiḥ
Dative शास्त्रे
śāstré
शास्तृभ्याम्
śāstṛ́bhyām
शास्तृभ्यः
śāstṛ́bhyaḥ
Ablative शास्तुः
śāstúḥ
शास्तृभ्याम्
śāstṛ́bhyām
शास्तृभ्यः
śāstṛ́bhyaḥ
Genitive शास्तुः
śāstúḥ
शास्त्रोः
śāstróḥ
शास्तॄणाम्
śāstṝṇā́m
Locative शास्तरि
śāstári
शास्त्रोः
śāstróḥ
शास्तृषु
śāstṛ́ṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Pali: satthar
  • Tamil: சாஸ்தா (cāstā) (learned)
  • Malayalam: ശാസ്താവ് (śāstāvŭ)

References[edit]