इरावती

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Pronunciation

[edit]

Adjective

[edit]

इरावती (irāvatī)

  1. feminine singular of इरावत् (irāvat)

Proper noun

[edit]

इरावती (irāvatī) stemf

  1. name of a plant (L.)
  2. epithet of Durgā, the wife of Rudra (BhP.)
  3. name of a daughter of the Nāga Suśravas (Rājat.)
  4. name of a river in the Pañjāb (now called Rāvī) (MBh., Hariv., VP.)

Declension

[edit]
Feminine ī-stem declension of इरावती (irāvatī)
Singular Dual Plural
Nominative इरावती
irāvatī
इरावत्यौ / इरावती¹
irāvatyau / irāvatī¹
इरावत्यः / इरावतीः¹
irāvatyaḥ / irāvatīḥ¹
Vocative इरावति
irāvati
इरावत्यौ / इरावती¹
irāvatyau / irāvatī¹
इरावत्यः / इरावतीः¹
irāvatyaḥ / irāvatīḥ¹
Accusative इरावतीम्
irāvatīm
इरावत्यौ / इरावती¹
irāvatyau / irāvatī¹
इरावतीः
irāvatīḥ
Instrumental इरावत्या
irāvatyā
इरावतीभ्याम्
irāvatībhyām
इरावतीभिः
irāvatībhiḥ
Dative इरावत्यै
irāvatyai
इरावतीभ्याम्
irāvatībhyām
इरावतीभ्यः
irāvatībhyaḥ
Ablative इरावत्याः / इरावत्यै²
irāvatyāḥ / irāvatyai²
इरावतीभ्याम्
irāvatībhyām
इरावतीभ्यः
irāvatībhyaḥ
Genitive इरावत्याः / इरावत्यै²
irāvatyāḥ / irāvatyai²
इरावत्योः
irāvatyoḥ
इरावतीनाम्
irāvatīnām
Locative इरावत्याम्
irāvatyām
इरावत्योः
irāvatyoḥ
इरावतीषु
irāvatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]
  • Burmese: ဧရာဝတီ (erawa.ti)

References

[edit]