उड्डापयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

उड्डी (uḍḍī) +‎ -आपयति (-āpayati).

Pronunciation[edit]

Verb[edit]

उड्डापयति (uḍḍāpayati) third-singular present indicative (root उड्डी, class 10, type P, causative)

  1. causes to fly up, scares

Conjugation[edit]

Present: उड्डापयति (uḍḍāpayati), उड्डापयते (uḍḍāpayate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third उड्डापयति
uḍḍāpayati
उड्डापयतः
uḍḍāpayataḥ
उड्डापयन्ति
uḍḍāpayanti
उड्डापयते
uḍḍāpayate
उड्डापयेते
uḍḍāpayete
उड्डापयन्ते
uḍḍāpayante
Second उड्डापयसि
uḍḍāpayasi
उड्डापयथः
uḍḍāpayathaḥ
उड्डापयथ
uḍḍāpayatha
उड्डापयसे
uḍḍāpayase
उड्डापयेथे
uḍḍāpayethe
उड्डापयध्वे
uḍḍāpayadhve
First उड्डापयामि
uḍḍāpayāmi
उड्डापयावः
uḍḍāpayāvaḥ
उड्डापयामः
uḍḍāpayāmaḥ
उड्डापये
uḍḍāpaye
उड्डापयावहे
uḍḍāpayāvahe
उड्डापयामहे
uḍḍāpayāmahe
Imperative
Third उड्डापयतु
uḍḍāpayatu
उड्डापयताम्
uḍḍāpayatām
उड्डापयन्तु
uḍḍāpayantu
उड्डापयताम्
uḍḍāpayatām
उड्डापयेताम्
uḍḍāpayetām
उड्डापयन्ताम्
uḍḍāpayantām
Second उड्डापय
uḍḍāpaya
उड्डापयतम्
uḍḍāpayatam
उड्डापयत
uḍḍāpayata
उड्डापयस्व
uḍḍāpayasva
उड्डापयेथाम्
uḍḍāpayethām
उड्डापयध्वम्
uḍḍāpayadhvam
First उड्डापयानि
uḍḍāpayāni
उड्डापयाव
uḍḍāpayāva
उड्डापयाम
uḍḍāpayāma
उड्डापयै
uḍḍāpayai
उड्डापयावहै
uḍḍāpayāvahai
उड्डापयामहै
uḍḍāpayāmahai
Optative/Potential
Third उड्डापयेत्
uḍḍāpayet
उड्डापयेताम्
uḍḍāpayetām
उड्डापयेयुः
uḍḍāpayeyuḥ
उड्डापयेत
uḍḍāpayeta
उड्डापयेयाताम्
uḍḍāpayeyātām
उड्डापयेरन्
uḍḍāpayeran
Second उड्डापयेः
uḍḍāpayeḥ
उड्डापयेतम्
uḍḍāpayetam
उड्डापयेत
uḍḍāpayeta
उड्डापयेथाः
uḍḍāpayethāḥ
उड्डापयेयाथाम्
uḍḍāpayeyāthām
उड्डापयेध्वम्
uḍḍāpayedhvam
First उड्डापयेयम्
uḍḍāpayeyam
उड्डापयेव
uḍḍāpayeva
उड्डापयेम
uḍḍāpayema
उड्डापयेय
uḍḍāpayeya
उड्डापयेवहि
uḍḍāpayevahi
उड्डापयेमहि
uḍḍāpayemahi
Participles
उड्डापयत्
uḍḍāpayat
उड्डापयमान / उड्डापयान¹
uḍḍāpayamāna / uḍḍāpayāna¹
Notes
  • ¹Later Sanskrit

Derived terms[edit]

References[edit]