ऊर्मि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *wr̥Hmíš (wave), from Proto-Indo-European wl̥H-mí-s (wave), from *welH- (to turn, coil). Cognate with Avestan 𐬬𐬀𐬭𐬆𐬨𐬌 (varəmi), Lithuanian vilnis, Old Church Slavonic вльна (vlĭna), Albanian valë, German Welle.

Pronunciation

[edit]

Noun

[edit]

ऊर्मि (ūrmí) stemf

  1. wave, billow
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.017.12:
      आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितम् असृज ऊ॒र्मिम् अ॒पाम् ।
      तासा॒म् अनु॑ प्र॒वत॑ इन्द्र॒ पन्थां॒ प्रार्द॑यो॒ नीची॑र् अपसः॑ समु॒द्रम् ॥
      ā́ kṣódo máhi vṛtáṃ nadī́nāṃ páriṣṭhitam asṛja ūrmím apā́m.
      tā́sām ánu praváta indra pánthāṃ prā́rdayo nī́cīr apasaḥ samudrám.
      You set free the rushing wave of waters; the floods' great swell encompassed and obstructed.
      You directed downward, O Indra, their course along steep slopes, speeding to the ocean.

Declension

[edit]
Feminine i-stem declension of ऊर्मि (ūrmí)
Singular Dual Plural
Nominative ऊर्मिः
ūrmíḥ
ऊर्मी
ūrmī́
ऊर्मयः
ūrmáyaḥ
Vocative ऊर्मे
ū́rme
ऊर्मी
ū́rmī
ऊर्मयः
ū́rmayaḥ
Accusative ऊर्मिम्
ūrmím
ऊर्मी
ūrmī́
ऊर्मीः
ūrmī́ḥ
Instrumental ऊर्म्या / ऊर्मी¹
ūrmyā́ / ūrmī́¹
ऊर्मिभ्याम्
ūrmíbhyām
ऊर्मिभिः
ūrmíbhiḥ
Dative ऊर्मये / ऊर्म्यै² / ऊर्मी¹
ūrmáye / ūrmyaí² / ūrmī́¹
ऊर्मिभ्याम्
ūrmíbhyām
ऊर्मिभ्यः
ūrmíbhyaḥ
Ablative ऊर्मेः / ऊर्म्याः² / ऊर्म्यै³
ūrméḥ / ūrmyā́ḥ² / ūrmyaí³
ऊर्मिभ्याम्
ūrmíbhyām
ऊर्मिभ्यः
ūrmíbhyaḥ
Genitive ऊर्मेः / ऊर्म्याः² / ऊर्म्यै³
ūrméḥ / ūrmyā́ḥ² / ūrmyaí³
ऊर्म्योः
ūrmyóḥ
ऊर्मीणाम्
ūrmīṇā́m
Locative ऊर्मौ / ऊर्म्याम्² / ऊर्मा¹
ūrmaú / ūrmyā́m² / ūrmā́¹
ऊर्म्योः
ūrmyóḥ
ऊर्मिषु
ūrmíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

[edit]
  • Malayalam: ഉറുമി (uṟumi), ഊർമി (ūṟmi)

References

[edit]