कुड्मल

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Borrowed from Dravidian; compare Tamil கொருமை (korumai, freshness (as of shoots)). Related to Ashokan Prakrit *𑀓𑁄𑀭 (*kora, fresh, new, unused), whence Hindi कोरा (korā, blank, empty, unused).

Pronunciation

[edit]

Adjective

[edit]

कुड्मल (kuḍmala) stem

  1. filled with buds

Declension

[edit]
Masculine a-stem declension of कुड्मल
Nom. sg. कुड्मलः (kuḍmalaḥ)
Gen. sg. कुड्मलस्य (kuḍmalasya)
Singular Dual Plural
Nominative कुड्मलः (kuḍmalaḥ) कुड्मलौ (kuḍmalau) कुड्मलाः (kuḍmalāḥ)
Vocative कुड्मल (kuḍmala) कुड्मलौ (kuḍmalau) कुड्मलाः (kuḍmalāḥ)
Accusative कुड्मलम् (kuḍmalam) कुड्मलौ (kuḍmalau) कुड्मलान् (kuḍmalān)
Instrumental कुड्मलेन (kuḍmalena) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलैः (kuḍmalaiḥ)
Dative कुड्मलाय (kuḍmalāya) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलेभ्यः (kuḍmalebhyaḥ)
Ablative कुड्मलात् (kuḍmalāt) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलेभ्यः (kuḍmalebhyaḥ)
Genitive कुड्मलस्य (kuḍmalasya) कुड्मलयोः (kuḍmalayoḥ) कुड्मलानाम् (kuḍmalānām)
Locative कुड्मले (kuḍmale) कुड्मलयोः (kuḍmalayoḥ) कुड्मलेषु (kuḍmaleṣu)
Feminine ā-stem declension of कुड्मल
Nom. sg. कुड्मला (kuḍmalā)
Gen. sg. कुड्मलायाः (kuḍmalāyāḥ)
Singular Dual Plural
Nominative कुड्मला (kuḍmalā) कुड्मले (kuḍmale) कुड्मलाः (kuḍmalāḥ)
Vocative कुड्मले (kuḍmale) कुड्मले (kuḍmale) कुड्मलाः (kuḍmalāḥ)
Accusative कुड्मलाम् (kuḍmalām) कुड्मले (kuḍmale) कुड्मलाः (kuḍmalāḥ)
Instrumental कुड्मलया (kuḍmalayā) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलाभिः (kuḍmalābhiḥ)
Dative कुड्मलायै (kuḍmalāyai) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलाभ्यः (kuḍmalābhyaḥ)
Ablative कुड्मलायाः (kuḍmalāyāḥ) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलाभ्यः (kuḍmalābhyaḥ)
Genitive कुड्मलायाः (kuḍmalāyāḥ) कुड्मलयोः (kuḍmalayoḥ) कुड्मलानाम् (kuḍmalānām)
Locative कुड्मलायाम् (kuḍmalāyām) कुड्मलयोः (kuḍmalayoḥ) कुड्मलासु (kuḍmalāsu)
Neuter a-stem declension of कुड्मल
Nom. sg. कुड्मलम् (kuḍmalam)
Gen. sg. कुड्मलस्य (kuḍmalasya)
Singular Dual Plural
Nominative कुड्मलम् (kuḍmalam) कुड्मले (kuḍmale) कुड्मलानि (kuḍmalāni)
Vocative कुड्मल (kuḍmala) कुड्मले (kuḍmale) कुड्मलानि (kuḍmalāni)
Accusative कुड्मलम् (kuḍmalam) कुड्मले (kuḍmale) कुड्मलानि (kuḍmalāni)
Instrumental कुड्मलेन (kuḍmalena) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलैः (kuḍmalaiḥ)
Dative कुड्मलाय (kuḍmalāya) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलेभ्यः (kuḍmalebhyaḥ)
Ablative कुड्मलात् (kuḍmalāt) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलेभ्यः (kuḍmalebhyaḥ)
Genitive कुड्मलस्य (kuḍmalasya) कुड्मलयोः (kuḍmalayoḥ) कुड्मलानाम् (kuḍmalānām)
Locative कुड्मले (kuḍmale) कुड्मलयोः (kuḍmalayoḥ) कुड्मलेषु (kuḍmaleṣu)

Noun

[edit]

कुड्मल (kuḍmala) stemm or n

  1. a bud (sometimes written कुट्मल (kuṭmala))

Declension

[edit]
Masculine a-stem declension of कुड्मल (kuḍmala)
Singular Dual Plural
Nominative कुड्मलः
kuḍmalaḥ
कुड्मलौ / कुड्मला¹
kuḍmalau / kuḍmalā¹
कुड्मलाः / कुड्मलासः¹
kuḍmalāḥ / kuḍmalāsaḥ¹
Vocative कुड्मल
kuḍmala
कुड्मलौ / कुड्मला¹
kuḍmalau / kuḍmalā¹
कुड्मलाः / कुड्मलासः¹
kuḍmalāḥ / kuḍmalāsaḥ¹
Accusative कुड्मलम्
kuḍmalam
कुड्मलौ / कुड्मला¹
kuḍmalau / kuḍmalā¹
कुड्मलान्
kuḍmalān
Instrumental कुड्मलेन
kuḍmalena
कुड्मलाभ्याम्
kuḍmalābhyām
कुड्मलैः / कुड्मलेभिः¹
kuḍmalaiḥ / kuḍmalebhiḥ¹
Dative कुड्मलाय
kuḍmalāya
कुड्मलाभ्याम्
kuḍmalābhyām
कुड्मलेभ्यः
kuḍmalebhyaḥ
Ablative कुड्मलात्
kuḍmalāt
कुड्मलाभ्याम्
kuḍmalābhyām
कुड्मलेभ्यः
kuḍmalebhyaḥ
Genitive कुड्मलस्य
kuḍmalasya
कुड्मलयोः
kuḍmalayoḥ
कुड्मलानाम्
kuḍmalānām
Locative कुड्मले
kuḍmale
कुड्मलयोः
kuḍmalayoḥ
कुड्मलेषु
kuḍmaleṣu
Notes
  • ¹Vedic
Neuter a-stem declension of कुड्मल (kuḍmala)
Singular Dual Plural
Nominative कुड्मलम्
kuḍmalam
कुड्मले
kuḍmale
कुड्मलानि / कुड्मला¹
kuḍmalāni / kuḍmalā¹
Vocative कुड्मल
kuḍmala
कुड्मले
kuḍmale
कुड्मलानि / कुड्मला¹
kuḍmalāni / kuḍmalā¹
Accusative कुड्मलम्
kuḍmalam
कुड्मले
kuḍmale
कुड्मलानि / कुड्मला¹
kuḍmalāni / kuḍmalā¹
Instrumental कुड्मलेन
kuḍmalena
कुड्मलाभ्याम्
kuḍmalābhyām
कुड्मलैः / कुड्मलेभिः¹
kuḍmalaiḥ / kuḍmalebhiḥ¹
Dative कुड्मलाय
kuḍmalāya
कुड्मलाभ्याम्
kuḍmalābhyām
कुड्मलेभ्यः
kuḍmalebhyaḥ
Ablative कुड्मलात्
kuḍmalāt
कुड्मलाभ्याम्
kuḍmalābhyām
कुड्मलेभ्यः
kuḍmalebhyaḥ
Genitive कुड्मलस्य
kuḍmalasya
कुड्मलयोः
kuḍmalayoḥ
कुड्मलानाम्
kuḍmalānām
Locative कुड्मले
kuḍmale
कुड्मलयोः
kuḍmalayoḥ
कुड्मलेषु
kuḍmaleṣu
Notes
  • ¹Vedic

Noun

[edit]

कुड्मल (kuḍmala) stemn

  1. a particular hell

References

[edit]
  • Monier Williams (1899) “कुड्मल”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 289/2.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, pages 100-1