तकु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *tákuṣ, from Proto-Indo-Iranian *tákuš, from Proto-Indo-European *tékʷ-u-s ~ *tkʷ-éw-s (to run, flow). Cognate with Irish teith, Polish tok.

Pronunciation[edit]

Adjective[edit]

तकु (táku) stem

  1. quick, fast
  2. rushing along
  3. approaching

Declension[edit]

Masculine u-stem declension of तकु (táku)
Singular Dual Plural
Nominative तकुः
tákuḥ
तकू
tákū
तकवः
tákavaḥ
Vocative तको
táko
तकू
tákū
तकवः
tákavaḥ
Accusative तकुम्
tákum
तकू
tákū
तकून्
tákūn
Instrumental तकुना / तक्वा¹
tákunā / tákvā¹
तकुभ्याम्
tákubhyām
तकुभिः
tákubhiḥ
Dative तकवे / तक्वे¹
tákave / tákve¹
तकुभ्याम्
tákubhyām
तकुभ्यः
tákubhyaḥ
Ablative तकोः / तक्वः¹
tákoḥ / tákvaḥ¹
तकुभ्याम्
tákubhyām
तकुभ्यः
tákubhyaḥ
Genitive तकोः / तक्वः¹
tákoḥ / tákvaḥ¹
तक्वोः
tákvoḥ
तकूनाम्
tákūnām
Locative तकौ
tákau
तक्वोः
tákvoḥ
तकुषु
tákuṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of तक्वी (tákvī)
Singular Dual Plural
Nominative तक्वी
tákvī
तक्व्यौ / तक्वी¹
tákvyau / tákvī¹
तक्व्यः / तक्वीः¹
tákvyaḥ / tákvīḥ¹
Vocative तक्वि
tákvi
तक्व्यौ / तक्वी¹
tákvyau / tákvī¹
तक्व्यः / तक्वीः¹
tákvyaḥ / tákvīḥ¹
Accusative तक्वीम्
tákvīm
तक्व्यौ / तक्वी¹
tákvyau / tákvī¹
तक्वीः
tákvīḥ
Instrumental तक्व्या
tákvyā
तक्वीभ्याम्
tákvībhyām
तक्वीभिः
tákvībhiḥ
Dative तक्व्यै
tákvyai
तक्वीभ्याम्
tákvībhyām
तक्वीभ्यः
tákvībhyaḥ
Ablative तक्व्याः / तक्व्यै²
tákvyāḥ / tákvyai²
तक्वीभ्याम्
tákvībhyām
तक्वीभ्यः
tákvībhyaḥ
Genitive तक्व्याः / तक्व्यै²
tákvyāḥ / tákvyai²
तक्व्योः
tákvyoḥ
तक्वीनाम्
tákvīnām
Locative तक्व्याम्
tákvyām
तक्व्योः
tákvyoḥ
तक्वीषु
tákvīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of तकु (táku)
Singular Dual Plural
Nominative तकु
táku
तकुनी
tákunī
तकूनि / तकु¹ / तकू¹
tákūni / táku¹ / tákū¹
Vocative तकु / तको
táku / táko
तकुनी
tákunī
तकूनि / तकु¹ / तकू¹
tákūni / táku¹ / tákū¹
Accusative तकु
táku
तकुनी
tákunī
तकूनि / तकु¹ / तकू¹
tákūni / táku¹ / tákū¹
Instrumental तकुना / तक्वा¹
tákunā / tákvā¹
तकुभ्याम्
tákubhyām
तकुभिः
tákubhiḥ
Dative तकुने / तकवे¹ / तक्वे¹
tákune / tákave¹ / tákve¹
तकुभ्याम्
tákubhyām
तकुभ्यः
tákubhyaḥ
Ablative तकुनः / तकोः¹ / तक्वः¹
tákunaḥ / tákoḥ¹ / tákvaḥ¹
तकुभ्याम्
tákubhyām
तकुभ्यः
tákubhyaḥ
Genitive तकुनः / तकोः¹ / तक्वः¹
tákunaḥ / tákoḥ¹ / tákvaḥ¹
तकुनोः
tákunoḥ
तकूनाम्
tákūnām
Locative तकुनि / तकौ¹
tákuni / tákau¹
तकुनोः
tákunoḥ
तकुषु
tákuṣu
Notes
  • ¹Vedic