नावा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Noun[edit]

नावा f

  1. Devanagari script form of nāvā (boat)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From नौ (nau).

Pronunciation[edit]

Noun[edit]

नावा (nāvā) stemf

  1. boat

Declension[edit]

Feminine ā-stem declension of नावा (nāvā)
Singular Dual Plural
Nominative नावा
nāvā
नावे
nāve
नावाः
nāvāḥ
Vocative नावे
nāve
नावे
nāve
नावाः
nāvāḥ
Accusative नावाम्
nāvām
नावे
nāve
नावाः
nāvāḥ
Instrumental नावया / नावा¹
nāvayā / nāvā¹
नावाभ्याम्
nāvābhyām
नावाभिः
nāvābhiḥ
Dative नावायै
nāvāyai
नावाभ्याम्
nāvābhyām
नावाभ्यः
nāvābhyaḥ
Ablative नावायाः / नावायै²
nāvāyāḥ / nāvāyai²
नावाभ्याम्
nāvābhyām
नावाभ्यः
nāvābhyaḥ
Genitive नावायाः / नावायै²
nāvāyāḥ / nāvāyai²
नावयोः
nāvayoḥ
नावानाम्
nāvānām
Locative नावायाम्
nāvāyām
नावयोः
nāvayoḥ
नावासु
nāvāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

References[edit]