फाणित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

फाणित (phāṇita) stemm or n

  1. inspissated juice of sugarcane and other plants

Declension

[edit]
Masculine a-stem declension of फाणित
Nom. sg. फाणितः (phāṇitaḥ)
Gen. sg. फाणितस्य (phāṇitasya)
Singular Dual Plural
Nominative फाणितः (phāṇitaḥ) फाणितौ (phāṇitau) फाणिताः (phāṇitāḥ)
Vocative फाणित (phāṇita) फाणितौ (phāṇitau) फाणिताः (phāṇitāḥ)
Accusative फाणितम् (phāṇitam) फाणितौ (phāṇitau) फाणितान् (phāṇitān)
Instrumental फाणितेन (phāṇitena) फाणिताभ्याम् (phāṇitābhyām) फाणितैः (phāṇitaiḥ)
Dative फाणिताय (phāṇitāya) फाणिताभ्याम् (phāṇitābhyām) फाणितेभ्यः (phāṇitebhyaḥ)
Ablative फाणितात् (phāṇitāt) फाणिताभ्याम् (phāṇitābhyām) फाणितेभ्यः (phāṇitebhyaḥ)
Genitive फाणितस्य (phāṇitasya) फाणितयोः (phāṇitayoḥ) फाणितानाम् (phāṇitānām)
Locative फाणिते (phāṇite) फाणितयोः (phāṇitayoḥ) फाणितेषु (phāṇiteṣu)
Neuter a-stem declension of फाणित
Nom. sg. फाणितम् (phāṇitam)
Gen. sg. फाणितस्य (phāṇitasya)
Singular Dual Plural
Nominative फाणितम् (phāṇitam) फाणिते (phāṇite) फाणितानि (phāṇitāni)
Vocative फाणित (phāṇita) फाणिते (phāṇite) फाणितानि (phāṇitāni)
Accusative फाणितम् (phāṇitam) फाणिते (phāṇite) फाणितानि (phāṇitāni)
Instrumental फाणितेन (phāṇitena) फाणिताभ्याम् (phāṇitābhyām) फाणितैः (phāṇitaiḥ)
Dative फाणिताय (phāṇitāya) फाणिताभ्याम् (phāṇitābhyām) फाणितेभ्यः (phāṇitebhyaḥ)
Ablative फाणितात् (phāṇitāt) फाणिताभ्याम् (phāṇitābhyām) फाणितेभ्यः (phāṇitebhyaḥ)
Genitive फाणितस्य (phāṇitasya) फाणितयोः (phāṇitayoḥ) फाणितानाम् (phāṇitānām)
Locative फाणिते (phāṇite) फाणितयोः (phāṇitayoḥ) फाणितेषु (phāṇiteṣu)

Descendants

[edit]
  • Pali: phāṇita
  • Prakrit: 𑀨𑀸𑀡𑀺𑀅 (phāṇia)

References

[edit]