मङ्गलवार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Noun[edit]

मङ्गलवार (maṅgalvārm

  1. alternative spelling of मंगलवार (maṅgalvār)

Sanskrit[edit]

Etymology[edit]

Compound of मङ्गल (maṅgala, "Mars") +‎ वार (vāra, "day").

Noun[edit]

मङ्गलवार (maṅgalavāra) stemm

  1. Tuesday

Declension[edit]

Masculine a-stem declension of मङ्गलवार (maṅgalavāra)
Singular Dual Plural
Nominative मङ्गलवारः
maṅgalavāraḥ
मङ्गलवारौ / मङ्गलवारा¹
maṅgalavārau / maṅgalavārā¹
मङ्गलवाराः / मङ्गलवारासः¹
maṅgalavārāḥ / maṅgalavārāsaḥ¹
Vocative मङ्गलवार
maṅgalavāra
मङ्गलवारौ / मङ्गलवारा¹
maṅgalavārau / maṅgalavārā¹
मङ्गलवाराः / मङ्गलवारासः¹
maṅgalavārāḥ / maṅgalavārāsaḥ¹
Accusative मङ्गलवारम्
maṅgalavāram
मङ्गलवारौ / मङ्गलवारा¹
maṅgalavārau / maṅgalavārā¹
मङ्गलवारान्
maṅgalavārān
Instrumental मङ्गलवारेण
maṅgalavāreṇa
मङ्गलवाराभ्याम्
maṅgalavārābhyām
मङ्गलवारैः / मङ्गलवारेभिः¹
maṅgalavāraiḥ / maṅgalavārebhiḥ¹
Dative मङ्गलवाराय
maṅgalavārāya
मङ्गलवाराभ्याम्
maṅgalavārābhyām
मङ्गलवारेभ्यः
maṅgalavārebhyaḥ
Ablative मङ्गलवारात्
maṅgalavārāt
मङ्गलवाराभ्याम्
maṅgalavārābhyām
मङ्गलवारेभ्यः
maṅgalavārebhyaḥ
Genitive मङ्गलवारस्य
maṅgalavārasya
मङ्गलवारयोः
maṅgalavārayoḥ
मङ्गलवाराणाम्
maṅgalavārāṇām
Locative मङ्गलवारे
maṅgalavāre
मङ्गलवारयोः
maṅgalavārayoḥ
मङ्गलवारेषु
maṅgalavāreṣu
Notes
  • ¹Vedic

Descendants[edit]

See also[edit]