मालिनी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

मालिनी (mālinī) stemf (masculine मालिन्)

  1. the wife of a garland-maker or gardener
  2. a female florist

Declension[edit]

Feminine ī-stem declension of मालिनी (mālinī)
Singular Dual Plural
Nominative मालिनी
mālinī
मालिन्यौ / मालिनी¹
mālinyau / mālinī¹
मालिन्यः / मालिनीः¹
mālinyaḥ / mālinīḥ¹
Vocative मालिनि
mālini
मालिन्यौ / मालिनी¹
mālinyau / mālinī¹
मालिन्यः / मालिनीः¹
mālinyaḥ / mālinīḥ¹
Accusative मालिनीम्
mālinīm
मालिन्यौ / मालिनी¹
mālinyau / mālinī¹
मालिनीः
mālinīḥ
Instrumental मालिन्या
mālinyā
मालिनीभ्याम्
mālinībhyām
मालिनीभिः
mālinībhiḥ
Dative मालिन्यै
mālinyai
मालिनीभ्याम्
mālinībhyām
मालिनीभ्यः
mālinībhyaḥ
Ablative मालिन्याः / मालिन्यै²
mālinyāḥ / mālinyai²
मालिनीभ्याम्
mālinībhyām
मालिनीभ्यः
mālinībhyaḥ
Genitive मालिन्याः / मालिन्यै²
mālinyāḥ / mālinyai²
मालिन्योः
mālinyoḥ
मालिनीनाम्
mālinīnām
Locative मालिन्याम्
mālinyām
मालिन्योः
mālinyoḥ
मालिनीषु
mālinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Proper noun[edit]

मालिनी (mālinī)

  1. name of Durga and one of her female attendants (also of a girl seven years old representing Durga at her festival)

Descendants[edit]

  • Tamil: மாலினி (māliṉi)
  • Telugu: మాలిని (mālini)