मूषिक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

मूष् (mūṣ, mouse) +‎ -इक (-ika)

Pronunciation

[edit]

Noun

[edit]

मूषिक (mūṣika) stemm

  1. rat, mouse

Declension

[edit]
Masculine a-stem declension of मूषिक (mūṣika)
Singular Dual Plural
Nominative मूषिकः
mūṣikaḥ
मूषिकौ / मूषिका¹
mūṣikau / mūṣikā¹
मूषिकाः / मूषिकासः¹
mūṣikāḥ / mūṣikāsaḥ¹
Vocative मूषिक
mūṣika
मूषिकौ / मूषिका¹
mūṣikau / mūṣikā¹
मूषिकाः / मूषिकासः¹
mūṣikāḥ / mūṣikāsaḥ¹
Accusative मूषिकम्
mūṣikam
मूषिकौ / मूषिका¹
mūṣikau / mūṣikā¹
मूषिकान्
mūṣikān
Instrumental मूषिकेण
mūṣikeṇa
मूषिकाभ्याम्
mūṣikābhyām
मूषिकैः / मूषिकेभिः¹
mūṣikaiḥ / mūṣikebhiḥ¹
Dative मूषिकाय
mūṣikāya
मूषिकाभ्याम्
mūṣikābhyām
मूषिकेभ्यः
mūṣikebhyaḥ
Ablative मूषिकात्
mūṣikāt
मूषिकाभ्याम्
mūṣikābhyām
मूषिकेभ्यः
mūṣikebhyaḥ
Genitive मूषिकस्य
mūṣikasya
मूषिकयोः
mūṣikayoḥ
मूषिकाणाम्
mūṣikāṇām
Locative मूषिके
mūṣike
मूषिकयोः
mūṣikayoḥ
मूषिकेषु
mūṣikeṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]