समाधान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit समाधान (samādhāna).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sə.mɑː.d̪ʱɑːn/, [sɐ.mäː.d̪ʱä̃ːn]

Noun[edit]

समाधान (samādhānm (Urdu spelling سَمادھان)

  1. solution, answer
    Synonym: हल (hal)
    प्रश्न का समाधान है ही नहीं।
    praśna kā samādhān hai hī nahī̃.
    The problem just has no solution.
  2. putting together, resolving

Declension[edit]

References[edit]

Nepali[edit]

Pronunciation[edit]

Noun[edit]

समाधान (samādhān)

  1. solution

References[edit]

  • समाधान”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary]‎[1], Kathmandu: Nepal Academy, 2018

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

सम्- (sam-) +‎ आधान (ādhāna).

Pronunciation[edit]

Noun[edit]

समाधान (samādhāna) stemn

  1. putting together, laying, adding (esp. fuel to fire)
  2. composing, adjusting, settling, and reconciliation
  3. intentness, attention
  4. fixing the mind in abstract contemplation (as on the true nature of spirit), religious meditation, profound absorption or contemplation
  5. justification of a statement, proof

Declension[edit]

Neuter a-stem declension of समाधान (samādhāna)
Singular Dual Plural
Nominative समाधानम्
samādhānam
समाधाने
samādhāne
समाधानानि / समाधाना¹
samādhānāni / samādhānā¹
Vocative समाधान
samādhāna
समाधाने
samādhāne
समाधानानि / समाधाना¹
samādhānāni / samādhānā¹
Accusative समाधानम्
samādhānam
समाधाने
samādhāne
समाधानानि / समाधाना¹
samādhānāni / samādhānā¹
Instrumental समाधानेन
samādhānena
समाधानाभ्याम्
samādhānābhyām
समाधानैः / समाधानेभिः¹
samādhānaiḥ / samādhānebhiḥ¹
Dative समाधानाय
samādhānāya
समाधानाभ्याम्
samādhānābhyām
समाधानेभ्यः
samādhānebhyaḥ
Ablative समाधानात्
samādhānāt
समाधानाभ्याम्
samādhānābhyām
समाधानेभ्यः
samādhānebhyaḥ
Genitive समाधानस्य
samādhānasya
समाधानयोः
samādhānayoḥ
समाधानानाम्
samādhānānām
Locative समाधाने
samādhāne
समाधानयोः
samādhānayoḥ
समाधानेषु
samādhāneṣu
Notes
  • ¹Vedic

References[edit]